BG-12


Bhagavad Gita – Chapter 12 – Full Version

   

 


 

1   

arjuna uvācha

evaṁ satata-yuktā ye bhaktās tvāṁ paryupāsate

ye chāpy akṣharam avyaktaṁ teṣhāṁ ke yoga-vittamāḥ


1   Pronunciation Guide
   
1   Verse
   

 

2   

śhrī-bhagavān uvācha

mayy āveśhya mano ye māṁ nitya-yuktā upāsate

śhraddhayā parayopetās te me yuktatamā matāḥ


2   Pronunciation Guide
   
2   Verse
   

 

3   

ye tv akṣharam anirdeśhyam avyaktaṁ paryupāsate

sarvatra-gam achintyañcha kūṭa-stham achalandhruvam


3   Pronunciation Guide
   
3   Verse
   

 

4   

sanniyamyendriya-grāmaṁ sarvatra sama-buddhayaḥ

te prāpnuvanti mām eva sarva-bhūta-hite ratāḥ


4   Pronunciation Guide
   
4   Verse
   

 

5   

kleśho ’dhikataras teṣhām avyaktāsakta-chetasām

avyaktā hi gatir duḥkhaṁ dehavadbhir avāpyate


5   Pronunciation Guide
   
5   Verse
   

 

6   

ye tu sarvāṇi karmāṇi mayi sannyasya mat-paraḥ

ananyenaiva yogena māṁ dhyāyanta upāsate


6   Pronunciation Guide
   
6   Verse
   

 

7   

teṣhām ahaṁ samuddhartā mṛityu-saṁsāra-sāgarāt

bhavāmi na chirāt pārtha mayy āveśhita-chetasām


7   Pronunciation Guide
   
7   Verse
   

 

8   

mayy eva mana ādhatsva mayi buddhiṁ niveśhaya

nivasiṣhyasi mayy eva ata ūrdhvaṁ na sanśhayaḥ


8   Pronunciation Guide
   
8   Verse
   

 

9   

atha chittaṁ samādhātuṁ na śhaknoṣhi mayi sthiram

abhyāsa-yogena tato mām ichchhāptuṁ dhanañjaya


9   Pronunciation Guide
   
9   Verse
   

 

10   

abhyāse ’py asamartho ’si mat-karma-paramo bhava

mad-artham api karmāṇi kurvan siddhim avāpsyasi


10   Pronunciation Guide
   
10   Verse
   

 

11   

athaitad apy aśhakto ’si kartuṁ mad-yogam āśhritaḥ

sarva-karma-phala-tyāgaṁ tataḥ kuru yatātmavān


11   Pronunciation Guide
   
11   Verse
   

 

12   

śhreyo hi jñānam abhyāsāj jñānād dhyānaṁ viśhiṣhyate

dhyānāt karma-phala-tyāgas tyāgāch chhāntir anantaram


12   Pronunciation Guide
   
12   Verse
   

 

13   

adveṣhṭā sarva-bhūtānāṁ maitraḥ karuṇa eva cha

nirmamo nirahankāraḥ sama-duḥkha-sukhaḥ kṣhamī


13   Pronunciation Guide
   
13   Verse
   

 

14   

santuṣhṭaḥ satataṁ yogī yatātmā dṛiḍha-niśhchayaḥ

mayy arpita-mano-buddhir yo mad-bhaktaḥ sa me priyaḥ


14   Pronunciation Guide
   
14   Verse
   

 

15   

yasmān nodvijate loko lokān nodvijate cha yaḥ

harṣhāmarṣha-bhayodvegair mukto yaḥ sa cha me priyaḥ


15   Pronunciation Guide
   
15   Verse
   

 

16   

anapekṣhaḥ śhuchir dakṣha udāsīno gata-vyathaḥ

sarvārambha-parityāgī yo mad-bhaktaḥ sa me priyaḥ


16   Pronunciation Guide
   
16   Verse
   

 

17   

yo na hṛiṣhyati na dveṣhṭi na śhochati na kāṅkṣhati

śhubhāśhubha-parityāgī bhaktimān yaḥ sa me priyaḥ


17   Pronunciation Guide
   
17   Verse
   

 

18   

samaḥ śhatrau cha mitre cha tathā mānāpamānayoḥ

śhītoṣhṇa-sukha-duḥkheṣhu samaḥ saṅga-vivarjitaḥ


18   Pronunciation Guide
   
18   Verse
   

 

19   

tulya-nindā-stutir maunī santuṣhṭo yena kenachit

aniketaḥ sthira-matir bhaktimān me priyo naraḥ


19   Pronunciation Guide
   
19   Verse
   

 

20   

ye tu dharmyāmṛitam idaṁ yathoktaṁ paryupāsate

śhraddadhānā mat-paramā bhaktās te ’tīva me priyāḥ


20   Pronunciation Guide
   
20   Verse
   

 


 

Please leave your valuable suggestions and feedback here