BG-1


   The Bhagavad Gita – Chapter 1 -Introduction
   

 


 

   The Bhagavad Gita – Chapter 1 – Full Version
   

 


 

   

auṁ śrī paramātmane namaha

atha prathamo’dhyāyaḥ

arjunaviṣādayogaḥ


   Pronunciation Guide
   
   Verse
   

 


 

1   

dhṛitarāśhtra uvācha

dharma-kṣhetre kuru-kṣhetre samavetā yuyutsavaḥ

māmakāḥ pāṇḍavāśhchaiva kimakurvata sañjaya


1   Pronunciation Guide
   
1   Verse
   
1   Meaning
   

 

2   

sañjaya uvācha

dṛiṣhṭvā tu pāṇḍavānīkaṁ vyūḍhaṁ duryodhanastadā

āchāryamupasaṅgamya rājā vachanamabravīt


2   Pronunciation Guide
   
2   Verse
   
2   Meaning
   

 

3   

paśhyaitāṁ pāṇḍu-putrāṇām āchārya mahatīṁ chamūm

vyūḍhāṁ drupada-putreṇa tava śhiṣhyeṇa dhīmatā


3   Pronunciation Guide
   
3   Verse
   
3   Meaning
   

 

4   

atra śhūrā maheṣhvāsā bhīmārjuna-samā yudhi

yuyudhāno virāṭaśhcha drupadaśhcha mahā-rathaḥ


4   Pronunciation Guide
   
4   Verse
   
4   Meaning
   

 

5   

dhṛiṣhṭaketuśhchekitānaḥ kāśhirājaśhcha vīryavān

purujit kuntibhojaśhcha śhaibyaśhcha nara-puṅgavaḥ


5   Pronunciation Guide
   
5   Verse
   
5   Meaning
   

 

6   

yudhāmanyuśhcha vikrānta uttamaujāśhcha vīryavān

saubhadro draupadeyāśhcha sarva eva mahā-rathāḥ


6   Pronunciation Guide
   
6   Verse
   
6   Meaning
   

 

7   

asmākaṁ tu viśhiṣhṭā ye tānnibodha dwijottama

nāyakā mama sainyasya sanjñārthaṁ tānbravīmi te


7   Pronunciation Guide
   
7   Verse
   
7   Meaning
   

 

8   

bhavānbhīṣhmaśhcha karṇaśhcha kṛipaśhcha samitiñjayaḥ

aśhvatthāmā vikarṇaśhcha saumadattis tathaiva cha


8   Pronunciation Guide
   
8   Verse
   
8   Meaning
   

 

9   

anye cha bahavaḥ śhūrā madarthe tyaktajīvitāḥ

nānā-śhastra-praharaṇāḥ sarve yuddha-viśhāradāḥ


9   Pronunciation Guide
   
9   Verse
   
9   Meaning
   

 

10   

aparyāptaṁ tadasmākaṁ balaṁ bhīṣhmābhirakṣhitam

paryāptaṁ tvidameteṣhāṁ balaṁ bhīmābhirakṣhitam


10   Pronunciation Guide
   
10   Verse
   
10   Meaning
   

 

11   

ayaneṣhu cha sarveṣhu yathā-bhāgamavasthitāḥ

bhīṣhmamevābhirakṣhantu bhavantaḥ sarva eva hi


11   Pronunciation Guide
   
11   Verse
   
11   Meaning
   

 

12   

tasya sañjanayan harṣhaṁ kuru-vṛiddhaḥ pitāmahaḥ

siṁha-nādaṁ vinadyochchaiḥ śhaṅkhaṁ dadhmau pratāpavān


12   Pronunciation Guide
   
12   Verse
   
12   Meaning
   

 

13   

tataḥ śhaṅkhāśhcha bheryaśhcha paṇavānaka-gomukhāḥ

sahasaivābhyahanyanta sa śhabdastumulo ’bhavat


13   Pronunciation Guide
   
13   Verse
   
13   Meaning
   

 

14   

tataḥ śhvetairhayairyukte mahati syandane sthitau

mādhavaḥ pāṇḍavaśhchaiva divyau śhaṅkhau pradadhmatuḥ


14   Pronunciation Guide
   
14   Verse
   
14   Meaning
   

 

15   

pāñchajanyaṁ hṛiṣhīkeśho devadattaṁ dhanañjayaḥ

pauṇḍraṁ dadhmau mahā-śhaṅkhaṁ bhīma-karmā vṛikodaraḥ


15   Pronunciation Guide
   
15   Verse
   
15   Meaning
   

 

16   

anantavijayaṁ rājā kuntī-putro yudhiṣhṭhiraḥ

nakulaḥ sahadevaśhcha sughoṣha-maṇipuṣhpakau


16   Pronunciation Guide
   
16   Verse
   
16   Meaning
   

 

17   

kāśhyaśhcha parameṣhvāsaḥ śhikhaṇḍī cha mahā-rathaḥ

dhṛiṣhṭadyumno virāṭaśhcha sātyakiśh chāparājitaḥ


17   Pronunciation Guide
   
17   Verse
   
17   Meaning
   

 

18   

drupado draupadeyāśhcha sarvaśhaḥ pṛithivī-pate

saubhadraśhcha mahā-bāhuḥ śhaṅkhāndadhmuḥ pṛithak pṛithak


18   Pronunciation Guide
   
18   Verse
   
18   Meaning
   

 

19   

sa ghoṣho dhārtarāṣhṭrāṇāṁ hṛidayāni vyadārayat

nabhaśhcha pṛithivīṁ chaiva tumulo abhyanunādayan


19   Pronunciation Guide
   
19   Verse
   
19   Meaning
   

 

20   

atha vyavasthitān dṛiṣhṭvā dhārtarāṣhṭrān kapi-dhwajaḥ

pravṛitte śhastra-sampāte dhanurudyamya pāṇḍavaḥ

hṛiṣhīkeśhaṁ tadā vākyam idam āha mahī-pate


20   Pronunciation Guide
   
20   Verse
   
20   Meaning
   

 

21-22   

arjuna uvācha

senayor ubhayor madhye rathaṁ sthāpaya me ’chyuta

yāvadetān nirīkṣhe ’haṁ yoddhu-kāmān avasthitān

kairmayā saha yoddhavyam asmin raṇa-samudyame


21-22   Pronunciation Guide
   
21-22   Verse
   
21-22   Meaning
   

 

23   

yotsyamānān avekṣhe ’haṁ ya ete ’tra samāgatāḥ

dhārtarāṣhṭrasya durbuddher yuddhe priya-chikīrṣhavaḥ


23   Pronunciation Guide
   
23   Verse
   
23   Meaning
   

 

24   

sañjaya uvācha

evam ukto hṛiṣhīkeśho guḍākeśhena bhārata

senayor ubhayor madhye sthāpayitvā rathottamam


24   Pronunciation Guide
   
24   Verse
   
24   Meaning
   

 

25   

bhīṣhma-droṇa-pramukhataḥ sarveṣhāṁ cha mahī-kṣhitām

uvācha pārtha paśhyaitān samavetān kurūn iti


25   Pronunciation Guide
   
25   Verse
   
25   Meaning
   

 

26   

tatrāpaśhyat sthitān pārthaḥ pitṝīn atha pitāmahān

āchāryān mātulān bhrātṝīn putrān pautrān sakhīṁs tathā

śhvaśhurān suhṛidaśh chaiva senayor ubhayor api


26   Pronunciation Guide
   
26   Verse
   
26   Meaning
   

 

27   

tān samīkṣhya sa kaunteyaḥ sarvān bandhūn avasthitān

kṛipayā parayāviṣhṭo viṣhīdann idam abravīt


27   Pronunciation Guide
   
27   Verse
   
27   Meaning
   

 

28   

arjuna uvācha

dṛiṣhṭvemaṁ sva-janaṁ kṛiṣhṇa yuyutsuṁ samupasthitam

sīdanti mama gātrāṇi mukhaṁ cha pariśhuṣhyati


28   Pronunciation Guide
   
28   Verse
   
28   Meaning
   

 

29   

vepathuśh cha śharīre me roma-harṣhaśh cha jāyate

gāṇḍīvaṁ sraṁsate hastāt tvak chaiva paridahyate


29   Pronunciation Guide
   
29   Verse
   
29   Meaning
   

 

30   

na cha śhaknomy avasthātuṁ bhramatīva cha me manaḥ

nimittāni cha paśhyāmi viparītāni keśhava


30   Pronunciation Guide
   
30   Verse
   
30   Meaning
   

 

31   

na cha śhreyo ’nupaśhyāmi hatvā sva-janam āhave

na kāṅkṣhe vijayaṁ kṛiṣhṇa na cha rājyaṁ sukhāni cha


31   Pronunciation Guide
   
31   Verse
   
31   Meaning
   

 

32   

kiṁ no rājyena govinda kiṁ bhogair jīvitena vā

yeṣhām arthe kāṅkṣhitaṁ no rājyaṁ bhogāḥ sukhāni cha


32   Pronunciation Guide
   
32   Verse
   
32   Meaning
   

 

33   

ta ime ’vasthitā yuddhe prāṇāṁs tyaktvā dhanāni cha

āchāryāḥ pitaraḥ putrās tathaiva cha pitāmahāḥ


33   Pronunciation Guide
   
33   Verse
   
33   Meaning
   

 

34   

mātulāḥ śhvaśhurāḥ pautrāḥ śhyālāḥ sambandhinas tathā


34   Pronunciation Guide
   
34   Verse
   
34   Meaning
   

 

35   

etān na hantum ichchhāmi ghnato ’pi madhusūdana

api trailokya-rājyasya hetoḥ kiṁ nu mahī-kṛite


35   Pronunciation Guide
   
35   Verse
   
35   Meaning
   

 

36   

nihatya dhārtarāṣhṭrān naḥ kā prītiḥ syāj janārdana

pāpam evāśhrayed asmān hatvaitān ātatāyinaḥ


36   Pronunciation Guide
   
36   Verse
   
36   Meaning
   

 

37   

tasmān nārhā vayaṁ hantuṁ dhārtarāṣhṭrān sa-bāndhavān

sva-janaṁ hi kathaṁ hatvā sukhinaḥ syāma mādhava


37   Pronunciation Guide
   
37   Verse
   
37   Meaning
   

 

38   

yady apy ete na paśhyanti lobhopahata-chetasaḥ

kula-kṣhaya-kṛitaṁ doṣhaṁ mitra-drohe cha pātakam


38   Pronunciation Guide
   
38   Verse
   
38   Meaning
   

 

39   

kathaṁ na jñeyam asmābhiḥ pāpād asmān nivartitum

kula-kṣhaya-kṛitaṁ doṣhaṁ prapaśhyadbhir janārdana


39   Pronunciation Guide
   
39   Verse
   
39   Meaning
   

 

40   

kula-kṣhaye praṇaśhyanti kula-dharmāḥ sanātanāḥ

dharme naṣhṭe kulaṁ kṛitsnam adharmo ’bhibhavaty uta


40   Pronunciation Guide
   
40   Verse
   
40   Meaning
   

 

41   

adharmābhibhavāt kṛiṣhṇa praduṣhyanti kula-striyaḥ

strīṣhu duṣhṭāsu vārṣhṇeya jāyate varṇa-saṅkaraḥ


41   Pronunciation Guide
   
41   Verse
   
41   Meaning
   

 

42   

saṅkaro narakāyaiva kula-ghnānāṁ kulasya cha

patanti pitaro hy eṣhāṁ lupta-piṇḍodaka-kriyāḥ


42   Pronunciation Guide
   
42   Verse
   
42   Meaning
   

 

43   

doṣhair etaiḥ kula-ghnānāṁ varṇa-saṅkara-kārakaiḥ

utsādyante jāti-dharmāḥ kula-dharmāśh cha śhāśhvatāḥ


43   Pronunciation Guide
   
43   Verse
   
43   Meaning
   

 

44   

utsanna-kula-dharmāṇāṁ manuṣhyāṇāṁ janārdana

narake ‘niyataṁ vāso bhavatītyanuśhuśhruma


44   Pronunciation Guide
   
44   Verse
   
44   Meaning
   

 

45   

aho bata mahat pāpaṁ kartuṁ vyavasitā vayam

yad rājya-sukha-lobhena hantuṁ sva-janam udyatāḥ


45   Pronunciation Guide
   
45   Verse
   
45   Meaning
   

 

46   

yadi mām apratīkāram aśhastraṁ śhastra-pāṇayaḥ

dhārtarāṣhṭrā raṇe hanyus tan me kṣhemataraṁ bhavet


46   Pronunciation Guide
   
46   Verse
   
46   Meaning
   

 

47   

sañjaya uvācha

evam uktvārjunaḥ saṅkhye rathopastha upāviśhat

visṛijya sa-śharaṁ chāpaṁ śhoka-saṁvigna-mānasaḥ


47   Pronunciation Guide
   
47   Verse
   
47   Meaning
   

 


 

   

Om Tatsathu IthiSreemadbhagavadgeetaasu

Upanishatsu Brahmavidyaayaam

Yogasaastre Sreekrishnaarjunasamvaade

Arjunavishaadayogo Naama Prathamodhyaayaha


   Pronunciation Guide
   
   Verse
   

 


 

   The Bhagavad Gita – Chapter 1 -Summary Part 1
   

 

   The Bhagavad Gita – Chapter 1 -Summary Part 2
   

 


 

 


 

Please leave your valuable suggestions and feedback here