BG-10


   The Bhagavad Gita – Chapter 10 – Full Version
   

 


 

   

Atha Dhashamodhyaayaha

Vibhuthi Yogaha


   Verse
   

 

1   

śhrī bhagavān uvācha

bhūya eva mahā-bāho śhṛiṇu me paramaṁ vachaḥ

yatte ’haṁ prīyamāṇāya vakṣhyāmi hita-kāmyayā


1   Verse
   

 

2   

na me viduḥ sura-gaṇāḥ prabhavaṁ na maharṣhayaḥ

aham ādir hi devānāṁ maharṣhīṇāṁ cha sarvaśhaḥ


2   Verse
   

 

3   

yo māmajam anādiṁ cha vetti loka-maheśhvaram

asammūḍhaḥ sa martyeṣhu sarva-pāpaiḥ pramuchyate


3   Verse
   

 

4   

buddhir jñānam asammohaḥ kṣhamā satyaṁ damaḥ śhamaḥ

sukhaṁ duḥkhaṁ bhavo ’bhāvo bhayaṁ chābhayameva cha


4   Verse
   

 

5   

ahinsā samatā tuṣhṭis tapo dānaṁ yaśho ’yaśhaḥ

bhavanti bhāvā bhūtānāṁ matta eva pṛithag-vidhāḥ


5   Verse
   

 

6   

maharṣhayaḥ sapta pūrve chatvāro manavas tathā

mad-bhāvā mānasā jātā yeṣhāṁ loka imāḥ prajāḥ


6   Verse
   

 

7   

etāṁ vibhūtiṁ yogaṁ cha mama yo vetti tattvataḥ

so ’vikampena yogena yujyate nātra sanśhayaḥ


7   Verse
   

 

8   

ahaṁ sarvasya prabhavo mattaḥ sarvaṁ pravartate

iti matvā bhajante māṁ budhā bhāva-samanvitāḥ


8   Verse
   

 

9   

mach-chittā mad-gata-prāṇā bodhayantaḥ parasparam

kathayantaśh cha māṁ nityaṁ tuṣhyanti cha ramanti cha


9   Verse
   

 

10   

teṣhāṁ satata-yuktānāṁ bhajatāṁ prīti-pūrvakam

dadāmi buddhi-yogaṁ taṁ yena mām upayānti te


10   Verse
   

 

11   

teṣhām evānukampārtham aham ajñāna-jaṁ tamaḥ

nāśhayāmyātma-bhāva-stho jñāna-dīpena bhāsvatā


11   Verse
   

 

12   

arjuna uvācha

paraṁ brahma paraṁ dhāma pavitraṁ paramaṁ bhavān

puruṣhaṁ śhāśhvataṁ divyam ādi-devam ajaṁ vibhum


12   Verse
   

 

13   

āhus tvām ṛiṣhayaḥ sarve devarṣhir nāradas tathā

asito devalo vyāsaḥ svayaṁ chaiva bravīṣhi me


13   Verse
   

 

14   

sarvam etad ṛitaṁ manye yan māṁ vadasi keśhava

na hi te bhagavan vyaktiṁ vidur devā na dānavāḥ


14   Verse
   

 

15   

swayam evātmanātmānaṁ vettha tvaṁ puruṣhottama

bhūta-bhāvana bhūteśha deva-deva jagat-pate


15   Verse
   

 

16   

vaktum arhasyaśheṣheṇa divyā hyātma-vibhūtayaḥ

yābhir vibhūtibhir lokān imāṁs tvaṁ vyāpya tiṣhṭhasi


16   Verse
   

 

17   

kathaṁ vidyām ahaṁ yogins tvāṁ sadā parichintayan

keṣhu keṣhu cha bhāveṣhu chintyo ’si bhagavan mayā


17   Verse
   

 

18   

vistareṇātmano yogaṁ vibhūtiṁ cha janārdana

bhūyaḥ kathaya tṛiptir hi śhṛiṇvato nāsti me ’mṛitam


18   Verse
   

 

19   

śhrī bhagavān uvācha

hanta te kathayiṣhyāmi divyā hyātma-vibhūtayaḥ

prādhānyataḥ kuru-śhreṣhṭha nāstyanto vistarasya me


19   Verse
   

 

20   

aham ātmā guḍākeśha sarva-bhūtāśhaya-sthitaḥ

aham ādiśh cha madhyaṁ cha bhūtānām anta eva cha


20   Verse
   

 

21   

ādityānām ahaṁ viṣhṇur jyotiṣhāṁ ravir anśhumān

marīchir marutām asmi nakṣhatrāṇām ahaṁ śhaśhī


21   Verse
   

 

22   

vedānāṁ sāma-vedo ’smi devānām asmi vāsavaḥ

indriyāṇāṁ manaśh chāsmi bhūtānām asmi chetanā


22   Verse
   

 

23   

rudrāṇāṁ śhaṅkaraśh chāsmi vitteśho yakṣha-rakṣhasām

vasūnāṁ pāvakaśh chāsmi meruḥ śhikhariṇām aham


23   Verse
   

 

24   

maharṣhīṇāṁ bhṛigur ahaṁ girām asmyekam akṣharam

yajñānāṁ japa-yajño ’smi sthāvarāṇāṁ himālayaḥ


24   Verse
   

 

#REF!

26   

aśhvatthaḥ sarva-vṛikṣhāṇāṁ devarṣhīṇāṁ cha nāradaḥ

gandharvāṇāṁ chitrarathaḥ siddhānāṁ kapilo muniḥ


26   Verse
   

 

27   

uchchaiḥśhravasam aśhvānāṁ viddhi mām amṛitodbhavam

airāvataṁ gajendrāṇāṁ narāṇāṁ cha narādhipam


27   Verse
   

 

28   

āyudhānām ahaṁ vajraṁ dhenūnām asmi kāmadhuk

prajanaśh chāsmi kandarpaḥ sarpāṇām asmi vāsukiḥ


28   Verse
   

 

29   

anantaśh chāsmi nāgānāṁ varuṇo yādasām aham

pitṝīṇām aryamā chāsmi yamaḥ sanyamatām aham


29   Verse
   

 

30   

prahlādaśh chāsmi daityānāṁ kālaḥ kalayatām aham

mṛigāṇāṁ cha mṛigendro ’haṁ vainateyaśh cha pakṣhiṇām


30   Verse
   

 

31   

pavanaḥ pavatām asmi rāmaḥ śhastra-bhṛitām aham

jhaṣhāṇāṁ makaraśh chāsmi srotasām asmi jāhnavī


31   Verse
   

 

32   

sargāṇām ādir antaśh cha madhyaṁ chaivāham arjuna

adhyātma-vidyā vidyānāṁ vādaḥ pravadatām aham


32   Verse
   

 

33   

akṣharāṇām a-kāro ’smi dvandvaḥ sāmāsikasya cha

aham evākṣhayaḥ kālo dhātāhaṁ viśhvato-mukhaḥ


33   Verse
   

 

34   

mṛityuḥ sarva-haraśh chāham udbhavaśh cha bhaviṣhyatām

kīrtiḥ śhrīr vāk cha nārīṇāṁ smṛitir medhā dhṛitiḥ kṣhamā


34   Verse
   

 

35   

bṛihat-sāma tathā sāmnāṁ gāyatrī chhandasām aham

māsānāṁ mārga-śhīrṣho ’ham ṛitūnāṁ kusumākaraḥ


35   Verse
   

 

36   

dyūtaṁ chhalayatām asmi tejas tejasvinām aham

jayo ’smi vyavasāyo ’smi sattvaṁ sattvavatām aham


36   Verse
   

 

37   

vṛiṣhṇīnāṁ vāsudevo ’smi pāṇḍavānāṁ dhanañjayaḥ

munīnām apyahaṁ vyāsaḥ kavīnām uśhanā kaviḥ


37   Verse
   

 

38   

daṇḍo damayatām asmi nītir asmi jigīṣhatām

maunaṁ chaivāsmi guhyānāṁ jñānaṁ jñānavatām aham


38   Verse
   

 

39   

yach chāpi sarva-bhūtānāṁ bījaṁ tad aham arjuna

na tad asti vinā yat syān mayā bhūtaṁ charācharam


39   Verse
   

 

40   

nānto ’sti mama divyānāṁ vibhūtīnāṁ parantapa

eṣha tūddeśhataḥ prokto vibhūter vistaro mayā


40   Verse
   

 

41   

yad yad vibhūtimat sattvaṁ śhrīmad ūrjitam eva vā

tat tad evāvagachchha tvaṁ mama tejo ’nśha-sambhavam


41   Verse
   

 

42   

atha vā bahunaitena kiṁ jñātena tavārjuna

viṣhṭabhyāham idaṁ kṛitsnam ekānśhena sthito jagat


42   Verse
   

 

   

Om Tatsathu IthiSreemadbhagavadgeetaasu

Upanishatsu Brahmavidyaayaam

Yogasaastre Sreekrishnaarjunasamvaade

Vibhuthi Yogo Naama Dhashamodhyaayaha


   Verse
   

 


 

Please leave your valuable suggestions and feedback here