BG-11


   The Bhagavad Gita – Chapter 11 – Full Version
   

 


 

   

auṁ śrī paramātmane namaha

Atha EkaDhashodhyaayaha

Vishwaroopadarshana Yogaha


   Verse
   

 

1   

arjuna uvācha

mad-anugrahāya paramaṁ guhyam adhyātma-sanjñitam

yat tvayoktaṁ vachas tena moho ’yaṁ vigato mama


1   Verse
   

 

2   

bhavāpyayau hi bhūtānāṁ śhrutau vistaraśho mayā

tvattaḥ kamala-patrākṣha māhātmyam api chāvyayam


2   Verse
   

 

3   

evam etad yathāttha tvam ātmānaṁ parameśhvara

draṣhṭum ichchhāmi te rūpam aiśhwaraṁ puruṣhottama


3   Verse
   

 

4   

manyase yadi tach chhakyaṁ mayā draṣhṭum iti prabho

yogeśhvara tato me tvaṁ darśhayātmānam avyayam


4   Verse
   

 

5   

śhrī-bhagavān uvācha

paśhya me pārtha rūpāṇi śhataśho ’tha sahasraśhaḥ

nānā-vidhāni divyāni nānā-varṇākṛitīni cha


5   Verse
   

 

6   

paśhyādityān vasūn rudrān aśhvinau marutas tathā

bahūny adṛiṣhṭa-pūrvāṇi paśhyāśhcharyāṇi bhārata


6   Verse
   

 

7   

ihaika-sthaṁ jagat kṛitsnaṁ paśhyādya sa-charācharam

mama dehe guḍākeśha yach chānyad draṣhṭum ichchhasi


7   Verse
   

 

8   

na tu māṁ śhakyase draṣhṭum anenaiva sva-chakṣhuṣhā

divyaṁ dadāmi te chakṣhuḥ paśhya me yogam aiśhwaram


8   Verse
   

 

9   

sañjaya uvācha

evam uktvā tato rājan mahā-yogeśhvaro hariḥ

darśhayām āsa pārthāya paramaṁ rūpam aiśhwaram


9   Verse
   

 

10   

aneka-vaktra-nayanam anekādbhuta-darśhanam

aneka-divyābharaṇaṁ divyānekodyatāyudham


10   Verse
   

 

11   

divya-mālyāmbara-dharaṁ divya-gandhānulepanam

sarvāśhcharya-mayaṁ devam anantaṁ viśhvato-mukham


11   Verse
   

 

12   

divi sūrya-sahasrasya bhaved yugapad utthitā

yadi bhāḥ sadṛiśhī sā syād bhāsas tasya mahātmanaḥ


12   Verse
   

 

13   

tatraika-sthaṁ jagat kṛitsnaṁ pravibhaktam anekadhā

apaśhyad deva-devasya śharīre pāṇḍavas tadā


13   Verse
   

 

14   

tataḥ sa vismayāviṣhṭo hṛiṣhṭa-romā dhanañjayaḥ

praṇamya śhirasā devaṁ kṛitāñjalir abhāṣhata


14   Verse
   

 

15   

arjuna uvācha

paśhyāmi devāns tava deva dehe

sarvāns tathā bhūta-viśheṣha-saṅghān

brahmāṇam īśhaṁ kamalāsana-stham

ṛiṣhīnśh cha sarvān uragānśh cha divyān


15   Verse
   

 

16   

aneka-bāhūdara-vaktra-netraṁ

paśhyāmi tvāṁ sarvato ’nanta-rūpam

nāntaṁ na madhyaṁ na punas tavādiṁ

paśhyāmi viśhveśhvara viśhva-rūpa


16   Verse
   

 

17   

kirīṭinaṁ gadinaṁ chakriṇaṁ cha

tejo-rāśhiṁ sarvato dīptimantam

paśhyāmi tvāṁ durnirīkṣhyaṁ samantād

dīptānalārka-dyutim aprameyam


17   Verse
   

 

18   

tvam akṣharaṁ paramaṁ veditavyaṁ

tvam asya viśhvasya paraṁ nidhānam

tvam avyayaḥ śhāśhvata-dharma-goptā

sanātanas tvaṁ puruṣho mato me


18   Verse
   

 

19   

anādi-madhyāntam ananta-vīryam

ananta-bāhuṁ śhaśhi-sūrya-netram

paśhyāmi tvāṁ dīpta-hutāśha-vaktraṁ

sva-tejasā viśhvam idaṁ tapantam


19   Verse
   

 

20   

dyāv ā-pṛithivyor idam antaraṁ hi

vyāptaṁ tvayaikena diśhaśh cha sarvāḥ

dṛiṣhṭvādbhutaṁ rūpam ugraṁ tavedaṁ

loka-trayaṁ pravyathitaṁ mahātman


20   Verse
   

 

21   

amī hi tvāṁ sura-saṅghā viśhanti

kechid bhītāḥ prāñjalayo gṛiṇanti

svastīty uktvā maharṣhi-siddha-saṅghāḥ

stuvanti tvāṁ stutibhiḥ puṣhkalābhiḥ


21   Verse
   

 

22   

rudrādityā vasavo ye cha sādhyā

viśhve ’śhvinau marutaśh choṣhmapāśh cha

gandharva-yakṣhāsura-siddha-saṅghā

vīkṣhante tvāṁ vismitāśh chaiva sarve


22   Verse
   

 

23   

rūpaṁ mahat te bahu-vaktra-netraṁ

mahā-bāho bahu-bāhūru-pādam

bahūdaraṁ bahu-danṣhṭrā-karālaṁ

dṛiṣhṭvā lokāḥ pravyathitās tathāham


23   Verse
   

 

24   

nabhaḥ-spṛiśhaṁ dīptam aneka-varṇaṁ

vyāttānanaṁ dīpta-viśhāla-netram

dṛiṣhṭvā hi tvāṁ pravyathitāntar-ātmā

dhṛitiṁ na vindāmi śhamaṁ cha viṣhṇo


24   Verse
   

 

25   

danṣhṭrā-karālāni cha te mukhāni

dṛiṣhṭvaiva kālānala-sannibhāni

diśho na jāne na labhe cha śharma

prasīda deveśha jagan-nivāsa


25   Verse
   

 

26   

amī cha tvāṁ dhṛitarāśhtrasya putrāḥ

sarve sahaivāvani-pāla-saṅghaiḥ

bhīṣhmo droṇaḥ sūta-putras tathāsau

sahāsmadīyair api yodha-mukhyaiḥ


26   Verse
   

 

27   

vaktrāṇi te tvaramāṇā viśhanti

danṣhṭrā-karālāni bhayānakāni

kechid vilagnā daśhanāntareṣhu

sandṛiśhyante chūrṇitair uttamāṅgaiḥ


27   Verse
   

 

28   

yathā nadīnāṁ bahavo ’mbu-vegāḥ

samudram evābhimukhā dravanti

tathā tavāmī nara-loka-vīrā

viśhanti vaktrāṇy abhivijvalanti


28   Verse
   

 

29   

yathā pradīptaṁ jvalanaṁ pataṅgā

viśhanti nāśhāya samṛiddha-vegāḥ

tathaiva nāśhāya viśhanti lokās

tavāpi vaktrāṇi samṛiddha-vegāḥ


29   Verse
   

 

30   

lelihyase grasamānaḥ samantāl

lokān samagrān vadanair jvaladbhiḥ

tejobhir āpūrya jagat samagraṁ

bhāsas tavogrāḥ pratapanti viṣhṇo


30   Verse
   

 

31   

ākhyāhi me ko bhavān ugra-rūpo

namo ’stu te deva-vara prasīda

vijñātum ichchhāmi bhavantam ādyaṁ

na hi prajānāmi tava pravṛittim


31   Verse
   

 

32   

śhrī-bhagavān uvācha

kālo ’smi loka-kṣhaya-kṛit pravṛiddho

lokān samāhartum iha pravṛittaḥ

ṛite ’pi tvāṁ na bhaviṣhyanti sarve

ye ’vasthitāḥ pratyanīkeṣhu yodhāḥ


32   Verse
   

 

33   

tasmāt tvam uttiṣhṭha yaśho labhasva

jitvā śhatrūn bhuṅkṣhva rājyaṁ samṛiddham

mayaivaite nihatāḥ pūrvam eva

nimitta-mātraṁ bhava savya-sāchin


33   Verse
   

 

34   

droṇaṁ cha bhīṣhmaṁ cha jayadrathaṁ cha

karṇaṁ tathānyān api yodha-vīrān

mayā hatāṁs tvaṁ jahi mā vyathiṣhṭhā

yudhyasva jetāsi raṇe sapatnān


34   Verse
   

 

35   

sañjaya uvācha

etach chhrutvā vachanaṁ keśhavasya

kṛitāñjalir vepamānaḥ kirīṭī

namaskṛitvā bhūya evāha kṛiṣhṇaṁ

sa-gadgadaṁ bhīta-bhītaḥ praṇamya


35   Verse
   

 

36   

arjuna uvācha

sthāne hṛiṣhīkeśha tava prakīrtyā

jagat prahṛiṣhyaty anurajyate cha

rakṣhānsi bhītāni diśho dravanti

sarve namasyanti cha siddha-saṅghāḥ


36   Verse
   

 

37   

kasmāch cha te na nameran mahātman

garīyase brahmaṇo ’py ādi-kartre

ananta deveśha jagan-nivāsa

tvam akṣharaṁ sad-asat tat paraṁ yat


37   Verse
   

 

38   

tvam ādi-devaḥ puruṣhaḥ purāṇas

tvam asya viśhvasya paraṁ nidhānam

vettāsi vedyaṁ cha paraṁ cha dhāma

tvayā tataṁ viśhvam ananta-rūpa


38   Verse
   

 

39   

vāyur yamo ’gnir varuṇaḥ śhaśhāṅkaḥ

prajāpatis tvaṁ prapitāmahaśh cha

namo namas te ’stu sahasra-kṛitvaḥ

punaśh cha bhūyo ’pi namo namas te


39   Verse
   

 

40   

namaḥ purastād atha pṛiṣhṭhatas te

namo ’stu te sarvata eva sarva

ananta-vīryāmita-vikramas tvaṁ

sarvaṁ samāpnoṣhi tato ’si sarvaḥ


40   Verse
   

 

41   

sakheti matvā prasabhaṁ yad uktaṁ

he kṛiṣhṇa he yādava he sakheti

ajānatā mahimānaṁ tavedaṁ

mayā pramādāt praṇayena vāpi


41   Verse
   

 

42   

yach chāvahāsārtham asat-kṛito ’si

vihāra-śhayyāsana-bhojaneṣhu

eko ’tha vāpy achyuta tat-samakṣhaṁ

tat kṣhāmaye tvām aham aprameyam


42   Verse
   

 

43   

pitāsi lokasya charācharasya

tvam asya pūjyaśh cha gurur garīyān

na tvat-samo ’sty abhyadhikaḥ kuto ’nyo

loka-traye ’py apratima-prabhāva


43   Verse
   

 

44   

tasmāt praṇamya praṇidhāya kāyaṁ

prasādaye tvām aham īśham īḍyam

piteva putrasya sakheva sakhyuḥ

priyaḥ priyāyārhasi deva soḍhum


44   Verse
   

 

45   

adṛiṣhṭa-pūrvaṁ hṛiṣhito ’smi dṛiṣhṭvā

bhayena cha pravyathitaṁ mano me

tad eva me darśhaya deva rūpaṁ

prasīda deveśha jagan-nivāsa


45   Verse
   

 

46   

kirīṭinaṁ gadinaṁ chakra-hastam

ichchhāmi tvāṁ draṣhṭum ahaṁ tathaiva

tenaiva rūpeṇa chatur-bhujena

sahasra-bāho bhava viśhva-mūrte


46   Verse
   

 

47   

śhrī-bhagavān uvācha

mayā prasannena tavārjunedaṁ

rūpaṁ paraṁ darśhitam ātma-yogāt

tejo-mayaṁ viśhvam anantam ādyaṁ

yan me tvad anyena na dṛiṣhṭa-pūrvam


47   Verse
   

 

48   

na veda-yajñādhyayanair na dānair

na cha kriyābhir na tapobhir ugraiḥ

evaṁ-rūpaḥ śhakya ahaṁ nṛi-loke

draṣhṭuṁ tvad anyena kuru-pravīra


48   Verse
   

 

49   

mā te vyathā mā cha vimūḍha-bhāvo

dṛiṣhṭvā rūpaṁ ghoram īdṛiṅ mamedam

vyapeta-bhīḥ prīta-manāḥ punas tvaṁ

tad eva me rūpam idaṁ prapaśhya


49   Verse
   

 

50   

sañjaya uvācha

ity arjunaṁ vāsudevas tathoktvā

svakaṁ rūpaṁ darśhayām āsa bhūyaḥ

āśhvāsayām āsa cha bhītam enaṁ

bhūtvā punaḥ saumya-vapur mahātmā


50   Verse
   

 

51   

arjuna uvācha

dṛiṣhṭvedaṁ mānuṣhaṁ rūpaṁ tava saumyaṁ janārdana

idānīm asmi saṁvṛittaḥ sa-chetāḥ prakṛitiṁ gataḥ


51   Verse
   

 

52   

śhrī-bhagavān uvācha

su-durdarśham idaṁ rūpaṁ dṛiṣhṭavān asi yan mama

devā apy asya rūpasya nityaṁ darśhana-kāṅkṣhiṇaḥ


52   Verse
   

 

53   

nāhaṁ vedair na tapasā na dānena na chejyayā

śhakya evaṁ-vidho draṣhṭuṁ dṛiṣhṭavān asi māṁ yathā


53   Verse
   

 

54   

bhaktyā tv ananyayā śhakya aham evaṁ-vidho ’rjuna

jñātuṁ draṣhṭuṁ cha tattvena praveṣhṭuṁ cha parantapa


54   Verse
   

 

55   

mat-karma-kṛin mat-paramo mad-bhaktaḥ saṅga-varjitaḥ

nirvairaḥ sarva-bhūteṣhu yaḥ sa mām eti pāṇḍava


55   Verse
   

 

   

Om Tatsathu IthiSreemadbhagavadgeetaasu

Upanishatsu Brahmavidyaayaam

Yogasaastre Sreekrishnaarjunasamvaade

Vishwaroopadarshana Yogo Naama EkaDhashodhyaayaha


   Verse
   

 


 

Please leave your valuable suggestions and feedback here