BG-15


   The Bhagavad Gita – Chapter 15 – Full Version
   

 


 

   

auṁ śrī paramātmane namaha

atha panchadhasho dhyāyaḥ

Puruṣhottamayogaḥ


    
   

 


 

1   

śhrī-bhagavān uvācha

ūrdhva-mūlam adhaḥ-śhākham aśhvatthaṁ prāhur avyayam

chhandānsi yasya parṇāni yas taṁ veda sa veda-vit


1   Pronunciation Guide
   
1   Verse
   

 

2   

adhaśh chordhvaṁ prasṛitās tasya śhākhā

guṇa-pravṛiddhā viṣhaya-pravālāḥ

adhaśh cha mūlāny anusantatāni

karmānubandhīni manuṣhya-loke


2   Pronunciation Guide
   
2   Verse
   

 

3   

na rūpam asyeha tathopalabhyate

nānto na chādir na cha sampratiṣhṭhā

aśhvattham enaṁ su-virūḍha-mūlam

asaṅga-śhastreṇa dṛiḍhena chhittvā


3   Pronunciation Guide
   
3   Verse
   

 

4   

tataḥ padaṁ tat parimārgitavyaṁ

yasmin gatā na nivartanti bhūyaḥ

tam eva chādyaṁ puruṣhaṁ prapadye

yataḥ pravṛittiḥ prasṛitā purāṇī


4   Pronunciation Guide
   
4   Verse
   

 

5   

nirmāna-mohā jita-saṅga-doṣhā

adhyātma-nityā vinivṛitta-kāmāḥ

dvandvair vimuktāḥ sukha-duḥkha-sanjñair

gachchhanty amūḍhāḥ padam avyayaṁ tat


5   Pronunciation Guide
   
5   Verse
   

 

6   

na tad bhāsayate sūryo na śhaśhāṅko na pāvakaḥ

yad gatvā na nivartante tad dhāma paramaṁ mama


6   Pronunciation Guide
   
6   Verse
   

 

7   

mamaivānśho jīva-loke jīva-bhūtaḥ sanātanaḥ

manaḥ-ṣhaṣhṭhānīndriyāṇi prakṛiti-sthāni karṣhati


7   Pronunciation Guide
   
7   Verse
   

 

8   

śharīraṁ yad avāpnoti yach chāpy utkrāmatīśhvaraḥ

gṛihītvaitāni sanyāti vāyur gandhān ivāśhayāt


8   Pronunciation Guide
   
8   Verse
   

 

9   

śhrotraṁ chakṣhuḥ sparśhanaṁ cha rasanaṁ ghrāṇam eva cha

adhiṣhṭhāya manaśh chāyaṁ viṣhayān upasevate


9   Pronunciation Guide
   
9   Verse
   

 

10   

utkrāmantaṁ sthitaṁ vāpi bhuñjānaṁ vā guṇānvitam

vimūḍhā nānupaśhyanti paśhyanti jñāna-chakṣhuṣhaḥ


10   Pronunciation Guide
   
10   Verse
   

 

11   

yatanto yoginaśh chainaṁ paśhyanty ātmany avasthitam

yatanto ‘py akṛitātmāno nainaṁ paśhyanty achetasaḥ


11   Pronunciation Guide
   
11   Verse
   

 

12   

yad āditya-gataṁ tejo jagad bhāsayate ’khilam

yach chandramasi yach chāgnau tat tejo viddhi māmakam


12   Pronunciation Guide
   
12   Verse
   

 

13   

gām āviśhya cha bhūtāni dhārayāmy aham ojasā

puṣhṇāmi chauṣhadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ


13   Pronunciation Guide
   
13   Verse
   

 

14   

ahaṁ vaiśhvānaro bhūtvā prāṇināṁ deham āśhritaḥ

prāṇāpāna-samāyuktaḥ pachāmy annaṁ chatur-vidham


14   Pronunciation Guide
   
14   Verse
   

 

15   

sarvasya chāhaṁ hṛidi sanniviṣhṭo

mattaḥ smṛitir jñānam apohanaṁ cha

vedaiśh cha sarvair aham eva vedyo

vedānta-kṛid veda-vid eva chāham


15   Pronunciation Guide
   
15   Verse
   

 

16   

dvāv imau puruṣhau loke kṣharaśh chākṣhara eva cha

kṣharaḥ sarvāṇi bhūtāni kūṭa-stho ’kṣhara uchyate


16   Pronunciation Guide
   
16   Verse
   

 

17   

uttamaḥ puruṣhas tv anyaḥ paramātmety udāhṛitaḥ

yo loka-trayam āviśhya bibharty avyaya īśhvaraḥ


17   Pronunciation Guide
   
17   Verse
   

 

18   

yasmāt kṣharam atīto ’ham akṣharād api chottamaḥ

ato ’smi loke vede cha prathitaḥ puruṣhottamaḥ


18   Pronunciation Guide
   
18   Verse
   

 

19   

yo mām evam asammūḍho jānāti puruṣhottamam

sa sarva-vid bhajati māṁ sarva-bhāvena bhārata


19   Pronunciation Guide
   
19   Verse
   

 

20   

iti guhyatamaṁ śhāstram idam uktaṁ mayānagha

etad buddhvā buddhimān syāt kṛita-kṛityaśh cha bhārata


20   Pronunciation Guide
   
20   Verse
   

 


 

   

Om Tatsathu IthiSreemadbhagavadgeetaasu

Upanishatsu Brahmavidyaayaam

Yogasaastre Sreekrishnaarjunasamvaade

Puruṣhottamayogo Naama Panchadhashodhyaayaha


   Pronunciation Guide
   
   Verse
   

 


 

Please leave your valuable suggestions and feedback here