BG-16


   The Bhagavad Gita – Chapter 16- Full Version
   

 


 

   

auṁ śrī paramātmane namaha

atha ṣōdhasho dhyāyaḥ

daivāsura sampad vibhāga yogaḥ


   Verse
   

 

1   

śhrī-bhagavān uvācha

abhayaṁ sattva-sanśhuddhir jñāna-yoga-vyavasthitiḥ

dānaṁ damaśh cha yajñaśh cha svādhyāyas tapa ārjavam


1   Verse
   

 

2   

ahinsā satyam akrodhas tyāgaḥ śhāntir apaiśhunam

dayā bhūteṣhv aloluptvaṁ mārdavaṁ hrīr achāpalam


2   Verse
   

 

3   

tejaḥ kṣhamā dhṛitiḥ śhaucham adroho nāti-mānitā

bhavanti sampadaṁ daivīm abhijātasya bhārata


3   Verse
   

 

4   

dambho darpo ’bhimānaśh cha krodhaḥ pāruṣhyam eva cha

ajñānaṁ chābhijātasya pārtha sampadam āsurīm


4   Verse
   

 

5   

daivī sampad vimokṣhāya nibandhāyāsurī matā

mā śhuchaḥ sampadaṁ daivīm abhijāto ’si pāṇḍava


5   Verse
   

 

6   

dvau bhūta-sargau loke ’smin daiva āsura eva cha

daivo vistaraśhaḥ prokta āsuraṁ pārtha me śhṛiṇu


6   Verse
   

 

7   

pravṛittiṁ cha nivṛittiṁ cha janā na vidur āsurāḥ

na śhauchaṁ nāpi chāchāro na satyaṁ teṣhu vidyate


7   Verse
   

 

8   

asatyam apratiṣhṭhaṁ te jagad āhur anīśhvaram

aparaspara-sambhūtaṁ kim anyat kāma-haitukam


8   Verse
   

 

9   

etāṁ dṛiṣhṭim avaṣhṭabhya naṣhṭātmāno ’lpa-buddhayaḥ

prabhavanty ugra-karmāṇaḥ kṣhayāya jagato ’hitāḥ


9   Verse
   

 

10   

kāmam āśhritya duṣhpūraṁ dambha-māna-madānvitāḥ

mohād gṛihītvāsad-grāhān pravartante ’śhuchi-vratāḥ


10   Verse
   

 

11   

chintām aparimeyāṁ cha pralayāntām upāśhritāḥ

kāmopabhoga-paramā etāvad iti niśhchitāḥ


11   Verse
   

 

12   

āśhā-pāśha-śhatair baddhāḥ kāma-krodha-parāyaṇāḥ

īhante kāma-bhogārtham anyāyenārtha-sañchayān


12   Verse
   

 

13   

idam adya mayā labdham imaṁ prāpsye manoratham

idam astīdam api me bhaviṣhyati punar dhanam


13   Verse
   

 

14   

asau mayā hataḥ śhatrur haniṣhye chāparān api

īśhvaro ’ham ahaṁ bhogī siddho ’haṁ balavān sukhī


14   Verse
   

 

15   

āḍhyo ’bhijanavān asmi ko ’nyo ’sti sadṛiśho mayā

yakṣhye dāsyāmi modiṣhya ity ajñāna-vimohitāḥ


15   Verse
   

 

16   

aneka-chitta-vibhrāntā moha-jāla-samāvṛitāḥ

prasaktāḥ kāma-bhogeṣhu patanti narake ’śhuchau


16   Verse
   

 

17   

ātma-sambhāvitāḥ stabdhā dhana-māna-madānvitāḥ

yajante nāma-yajñais te dambhenāvidhi-pūrvakam


17   Verse
   

 

18   

ahankāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ cha sanśhritāḥ

mām ātma-para-deheṣhu pradviṣhanto ’bhyasūyakāḥ


18   Verse
   

 

19   

tān ahaṁ dviṣhataḥ krūrān sansāreṣhu narādhamān

kṣhipāmy ajasram aśhubhān āsurīṣhv eva yoniṣhu


19   Verse
   

 

20   

āsurīṁ yonim āpannā mūḍhā janmani janmani

mām aprāpyaiva kaunteya tato yānty adhamāṁ gatim


20   Verse
   

 

21   

tri-vidhaṁ narakasyedaṁ dvāraṁ nāśhanam ātmanaḥ

kāmaḥ krodhas tathā lobhas tasmād etat trayaṁ tyajet


21   Verse
   

 

22   

etair vimuktaḥ kaunteya tamo-dvārais tribhir naraḥ

ācharaty ātmanaḥ śhreyas tato yāti parāṁ gatim


22   Verse
   

 

23   

yaḥ śhāstra-vidhim utsṛijya vartate kāma-kārataḥ

na sa siddhim avāpnoti na sukhaṁ na parāṁ gatim


23   Verse
   

 

24   

tasmāch chhāstraṁ pramāṇaṁ te kāryākārya-vyavasthitau

jñātvā śhāstra-vidhānoktaṁ karma kartum ihārhasi


24   Verse
   

 

   

Om Tatsathu IthiSreemadbhagavadgeetaasu

Upanishatsu Brahmavidyaayaam

Yogasaastre Sreekrishnaarjunasamvaade

Daivāsura Sampad Vibhāgayogo Naama ṣōdhashodhyaayaha


   Verse
   

 


 

Please leave your valuable suggestions and feedback here