BG-18c


Bhagavad Gita – Chapter 18 (Verses 41 to Verses 78)

Content Chapter Count Media
Bhagavad Gita Chapter 18 (Verses 41 to Verses 78) 38
Total 38

1   Chapter 18 Verse 41

braahmana kshathriya vishaam *

shoodhraanaam cha paranthapa *

karmaani pravibhakthaani *

svabhaava prabhavair gunaihi

   

2   Chapter 18 Verse 42

shamo dhamas thapah shaucham *

kshaanthir aarjavam eva cha *

gnyaanam vignyaanam aasthikyam *

brahma karma svabhaavajam

   

3   Chapter 18 Verse 43

shauryam thejo dhrithir daakshyam *

yuddhe chaapyapalaayanam *

dhaanam ishvara bhaavascha *

kshaatram karma svabhaavajam

   

4   Chapter 18 Verse 44

krishigau rakshya vaanijyam *

vaishya karma svabhaavajam *

paricharyaatmakam karma *

shoodrasyaapi svabhaavajam

   

5   Chapter 18 Verse 45

sve sve karmanyabhiratah *

samsiddhim labhate naraha *

sva karma niratah siddhim *

yathaa vindati tachshrunu

   

6   Chapter 18 Verse 46

yatah pravrithir bhoothaanaam *

yena sarvam idham thatham *

sva karmanaa thamabhyarchya *

siddhim vindathi maanavaha

   

7   Chapter 18 Verse 47

shreyaan swadharmo vigunah *

para dharmaath svanushthithaath *

svabhaava niyatham karma *

kurvannaapnothi kilbisham

   

8   Chapter 18 Verse 48

sahajam karma kauntheya *

sadosham api na thyajeth *

sarvaarambhaa hi doshena *

dhoomenaagnir ivaavrithaaha

   

9   Chapter 18 Verse 49

asaktha buddhih sarvatra *

jithaathmaa vigatha sprihaha *

naishkarmya siddhim paramaam *

sannyaasenaadhi gachathi

   

10   Chapter 18 Verse 50

siddhim praaptho yathaa brahma *

thathaapnothi nibodha me *

samaasenaiva kaunteya *

nishtaa gnyaanasya yaa paraa

   

11   Chapter 18 Verse 51

buddhyaa vishuddhayaa yukthaha *

dhrithyaathmaanam niyamya cha *

shabdhaadheen vishayaans thyakthvaa *

raaga dhveshau vyudhasya cha

   

12   Chapter 18 Verse 52

viviktha sevee laghvaashi *

yatha vaak kaaya maanasaha *

dhyaana yoga paro nithyam *

vairaagyam samupaashrithaha

   

13   Chapter 18 Verse 53

ahankaaram balam dharpam *

kaamam krodham parigraham *

vimuchya nirmamah shanthaha *

brahma bhooyaaya kalpathe

   

14   Chapter 18 Verse 54

brahma bhootah prasannaathmaa *

na shochathi na kaankshathi *

samah sarveshu bhootheshu *

madh bhaktim labhathe paraam

   

15   Chapter 18 Verse 55

bhakthyaa maam abhijaanāthi *

yaavaan yaschaasmi thathvathaha *

thatho maam thathvatho gnyaathvaa *

vishathe tadhanantharam

   

16   Chapter 18 Verse 56

sarva karmaanyapi sadhaa *

kurvaano madh vyapaashrayaha *

math prasaadhaadh avaapnothi *

shaashvatham padham avyayam

   

17   Chapter 18 Verse 57

chethasaa sarva karmaani *

mayi sannyasya math paraha *

buddhi yogam upaashrithya *

mach chittah sathatham bhava

   

18   Chapter 18 Verse 58

mach chittah sarva dhurgaani *

math prasaadhaath tharishyasi *

atha chethvam ahankaaraath *

na shroshyasi vinamkshyasi

   

19   Chapter 18 Verse 59

yadh ahankaaram aashrithya *

na yothsya ithi manyase *

mithyaisha vyavasaayas the *

prakritis thvaam niyokshyathi

   

20   Chapter 18 Verse 60

swbhaava jena kaunteya *

nibaddhah svena karmanaa *

karthum nechasi yan mohaath *

karishyasy avasho pi thath

   

21   Chapter 18 Verse 61

eeshvarah sarva bhoothaanaam *

hrid dheshe arjuna thishtathi *

bhraamayan sarva bhoothani *

yantraa roodhaani maayayaa

   

22   Chapter 18 Verse 62

tham eva sharanam gacha *

sarva bhaavena bhaaratha *

thath prasaadhaath paraam shaanthim *

sthaanam praapsyasi shaashvatam

   

23   Chapter 18 Verse 63

ithi the gnyaanam aakhyaatham *

guhyaadh guhyataram mayaa *

vimrishyaitadh asheshena *

yathechasi thathaa kuru

   

24   Chapter 18 Verse 64

sarva guhyathamam bhooyaha *

shrunu me paramam vachaha *

ishto si me dridam ithi *

thatho vakshyaami the hitham

   

25   Chapter 18 Verse 65

man manaa bhava madh bhakthaha *

madh yaaji maam namaskuru *

maam evaishyasi sathyam the *

prathijaane priyo si me

   

26   Chapter 18 Verse 66

sarva dharmaan parithyajya *

maam ekam sharanam vraja *

aham thvaa sarva paapebhyaha *

mokshayishyaami maa shuchaha

   

27   Chapter 18 Verse 67

idham the naathapaskyaaya *

naabhakthaaya kadhaachana *

na chaashushrushave vaachyam *

na cha maam yobhyasooyathi

   

28   Chapter 18 Verse 68

ya idham paramam guhyam *

madh bhakteshvabhidhaasyathi *

bhaktim mayi paraam kruthvaa *

maamevaishyathya sanshayaha

   

29   Chapter 18 Verse 69

na cha thasmaan manushyeshu *

kashchin me priya krithamaha *

bhavithaa na cha me thasmaadh *

anyah priyatharo bhuvi

   

30   Chapter 18 Verse 70

adhyeshyathe cha ya imam *

dharmyam samvaadham aavayoho *

gnyaana yagnyena thenaaham *

ishtah syaam ithi me mathihi

   

31   Chapter 18 Verse 71

shraddhaavaan anasooyash cha *

shrunuyaadh api yo naraha *

so pi mukthah shubhaal lokaan *

praapnuyaath punya karmanaam

   

32   Chapter 18 Verse 72

kachidh ethach chrutham paartha *

tvayaikaagrena chethasaa *

kachid agnyaana sammohaha *

pranashtas the dhananjaya

   

33   Chapter 18 Verse 73

arjuna uvacha

nashto mohah smrithir labdhaa *

thvath prasaadhaan mayaachyutha *

sthitho smi gatha sandhehaha *

karishye vachanam thava

   

34   Chapter 18 Verse 74

sanjaya uvacha

ithy aham vaasudevasya *

paarthasya cha mahaathmanaha *

samvaadham imam ashrausham *

adhbhutham roma harshanam

   

35   Chapter 18 Verse 75

vyaasa prasaadhaath shruthavaan *

yetadh guhyam aham param *

yogam yogeshvaraath krishnaath *

saakshaath kathayatha svayam

   

36   Chapter 18 Verse 76

raajan samsmrithya samsmrithya *

samvaadham imam adhbhutham *

keshavaarjunayoh punyam *

hrishyaami cha muhur muhuhu

   

37   Chapter 18 Verse 77

thach cha samsmrithya samsmrithya *

roopam athy adbhutham harehe *

vismaya me mahaan raajan *

hrishyaami cha punah punaha

   

38   Chapter 18 Verse 78

yathra yogeshvarah krishnaha *

yathra paartho dhanur dharaha *

thathra shreer vijayo bhoothir *

dhruvaa neethir mathir mama