BG-2


   The Bhagavad Gita – Chapter 2 -Introduction
   

 


 

   The Bhagavad Gita – Chapter 2 – Full Version
   

 


 

   

auṁ śrī paramātmane namaha

atha dvitiyo’dhyāyaḥa


   Verse
   

 


 

1   

sanjaya uvaacha

tam tathaa kripayaavishtam *

ashrupoornaakulekshanam *

visheedantam idam vaakyam *

uvaacha madhusoodanaha


1   Verse
   
1   Padarthaha
   
1   Meaning
   

 

2   

sri bhagavaan uvaacha

kutastwaa kashmalam idam *

vishame samupasthitam *

anaaryajushtam aswargyam *

akeertikaram arjuna


2   Verse
   
2   Padarthaha
   
2   Meaning
   

 

3   

klaibyam maa sma gamah paartha *

naitattwayyupapadyate *

kshudram hridaya daurbalyam *

tyaktwottishtha parantapa


3   Verse
   
3   Padarthaha
   
3   Meaning
   

 

   Teachings In Action – Verse 1 to 3
   

 


 

4   

arjuna uvaacha

katham bheeshmamaham sankhye *

dronam cha madhusoodana *

ishubhih pratiyotsyaami *

poojaarhaav arisoodana


4   Verse
   
4   Padarthaha
   
4   Meaning
   

 

5   

guroon ahatwaa hi mahaanubhaavaan *

shreyo bhoktum bhaikshyam apeeha loke *

hatwaarthakaamaamstu guroon ihaiva *

bhunjeeya bhogaan rudhirapradigdhaan


5   Verse
   
5   Padarthaha
   
5   Meaning
   

 

6   

na chaitad vidmah kataran no gareeyaha *

yad waa jayema yadi vaa no jayeyuhu *

yaan eva hatwaa na jijeevishaamaha *

stevasthitaah pramukhe dhaartaraashtraaha


6   Verse
   
6   Padarthaha
   
6   Meaning
   

 

7   

kaarpanya dosho pahata swabhaavaha *

pricchaami twaam dharma sammoodha chetaaha *

yacchreyah syaan nischitam broohi tanme *

shishyasteham shaadhi maam twaam prapannam


7   Verse
   
7   Padarthaha
   
7   Meaning
   

 

8   

na hi prapashyaami mamaapanudyaad *

yacchokam ucchoshanam indriyaanaam *

avaapya bhoomaav asapatnam riddham *

raajyam suraanaam api chaadhipatyam


8   Verse
   
8   Padarthaha
   
8   Meaning
   

 

9   

sanjaya uvaacha

evam uktwaa hrishikesham *

gudakeshah parantapah *

na yotsya iti govindam *

uktwaa tooshneem babhoova ha


9   Verse
   
9   Padarthaha
   
9   Meaning
   

 

   Teachings In Action – Verse 4 to 9
   

 


 

10   

tam uvaacha hrisheekeshaha *

prahasanniva bhaarata *

senayor ubhayor madhye *

visheedantam idam vachaha


10   Verse
   
10   Padarthaha
   
10   Meaning
   

 

11   

sri bhagavaan uvaacha

ashochyaan anvashochastwam *

prajnaavaadaamshcha bhaashase *

gataasoon agataasoomshcha *

naanushochanti panditaaha


11   Verse
   
11   Padarthaha
   
11   Meaning
   

 

   Teachings In Action – Verse 10 to 11
   

 


 

12   

na twevaaham jaatu naasam *

na twam neme janaadhipaaha *

na chaiva na bhavishyaamaha *

sarve vayam atah param


12   Verse
   
12   Padarthaha
   
12   Meaning
   

 

13   

dehino smin yathaa dehe *

kaumaaram yauvanam jaraa *

tathaa dehaantara praaptihi *

dheeras tatra na mhuhyati


13   Verse
   
13   Padarthaha
   
13   Meaning
   

 

14   

maatraa sparshaastu kaunteya *

sheetoshna sukha dukhadaaha *

agamaapaayinonityaaha *

taamstitikshaswa bhaarata


14   Verse
   
14   Padarthaha
   
14   Meaning
   

 

15   

yam hi na vyathayantyete *

purusham purusharshabha *

samaduhkha sukham dheeram *

somritatwaaya kalpate


15   Verse
   
15   Padarthaha
   
15   Meaning
   

 

16   

naasato vidyate bhaavo *

naabhaavo vidyate sataha *

ubhayorapi dṛiṣhṭontaha *

twanayos tattwadarshibhihi


16   Verse
   
16   Padarthaha
   
16   Meaning
   

 

17   

avinaashi tu tad viddhi *

yena sarvam idam tatam *

vinaasham avyayasyaasya *

na kaschit kartum arhati


17   Verse
   
17   Padarthaha
   
17   Meaning
   

 

18   

antavanta ime dehaaha *

nityasyoktaah shareerinaha *

anaashinoprameyasya *

tasmaad yudhyaswa bhaarata


18   Verse
   
18   Padarthaha
   
18   Meaning
   

 

19   

ya enam vetti hantaaram *

yashchainam manyate hatam *

ubhau tau na vijaaneetaha *

naayam hanti na hanyate


19   Verse
   
19   Padarthaha
   
19   Meaning
   

 

20   

na jaayate mriyate vaa kadaachitu *

naayam bhootwaa bhavitaa vaa na bhooyaha *

ajo nityah shaashwatoyam puraanaha *

na hanyate hanyamaane shareere


20   Verse
   
20   Padarthaha
   
20   Meaning
   

 

21   

vedaavinaashinam nityam *

ya enam ajam avyayam *

katham sa purushah paartha *

kam ghaatayati hanti kam


21   Verse
   
21   Padarthaha
   
21   Meaning
   

 

22   

vaasaamsi jeernaani yathaa vihaaya *

navaani grihnaati naro paraani *

tathaa shareeraani vihaaya jeernaani *

anyanyaani samyaati navaani dehee


22   Verse
   
22   Padarthaha
   
22   Meaning
   

 

23   

nainam chhindanti shastraani *

nainam dahati paavakaha *

na chainam kledayantyaapaha *

na shoshayati maarutaha


23   Verse
   
23   Padarthaha
   
23   Meaning
   

 

24   

acchedyo yam adaahyoyam *

akledyoshoshya eva cha *

nityah sarvagatah sthaanuhu *

achaloyam sanaatanaha


24   Verse
   
24   Padarthaha
   
24   Meaning
   

 

25   

avyaktoyam achintyoyam *

avikaaryoyam uchyate *

tasmaad evam viditwainam *

naanushochitum arhasi


25   Verse
   
25   Padarthaha
   
25   Meaning
   

 

26   

atha chainam nityajaatam *

nityam vaa manyase mritam *

tathaapi twam mahaabaaho *

nainam shochitum arhasi


26   Verse
   
26   Padarthaha
   
26   Meaning
   

 

27   

jaatasya hi dhruvo mrityuhu *

dhruvam janma mritasya cha *

tasmaad aparihaaryerthe *

natwam shochitum arhasi


27   Verse
   
27   Padarthaha
   
27   Meaning
   

 

28   

avyaktaadeeni bhootani *

vyaktamadhyaani bhaarata *

avyakta nidhanaanyeva *

tatra kaa paridevanaa


28   Verse
   
28   Padarthaha
   
28   Meaning
   

 

29   

aashcharyavat pashyati kashchid enam *

aashcharyavad vadati tathaiva chaanyaha *

aashcharyavacchainam anyah shrinoti *

shrutwaapyenam veda na chaiva kaschitu


29   Verse
   
29   Padarthaha
   
29   Meaning
   

 

30   

dehee nityam avadhyoyam *

dehe sarvasya bhaarata *

tasmaat sarvaani bhootani *

na twam shochitum arhasi


30   Verse
   
30   Padarthaha
   
30   Meaning
   

 

31   

swadharmam api chaavekshya *

na vikampitum arhasi *

dharmyaaddhi yuddhaachhreyonyatu *

kshatriyasya na vidyate


31   Verse
   
31   Padarthaha
   
31   Meaning
   

 

32   

yadricchayaa chopapannam *

swargadwaaram apaavritam *

sukhinah kshatriyaah paartha *

labhante yuddham eedrisham


32   Verse
   
32   Padarthaha
   
32   Meaning
   

 

33   

atha chettwam imam dharmyam *

samgraamam na karishyasi *

tatah swadharmam keertim cha *

hitwaa paapam avaapsyasi


33   Verse
   
33   Padarthaha
   
33   Meaning
   

 

34   

akeertim chaapi bhootaani *

kathayishyanti tevyayaam *

sambhaavitasya chaakeertihi *

maranaad atirichyate


34   Verse
   
34   Padarthaha
   
34   Meaning
   

 

35   

bhayaad ranaad uparatam *

mamsyante twaam mahaarathaaha *

yesham cha twam bahumataha *

bhootwaa yaasyasi laaghavam


35   Verse
   
35   Padarthaha
   
35   Meaning
   

 

36   

avaachyavaadaamshcha bahoonu *

vadishyanti tavaahitaaha *

nindantastava saamarthyam *

tato duhkhataram nu kim


36   Verse
   
36   Padarthaha
   
36   Meaning
   

 

37   

hato vaa praapsyasi swargam *

jitwaa vaa bhokshyase maheem *

tasmaad uttishtha kaunteya *

yuddhaaya kritanishchayaha


37   Verse
   
37   Padarthaha
   
37   Meaning
   

 

38   

sukhaduhkhe same kritwaa *

laabhaalaabhau jayaajayau *

tato yuddhaaya yujyaswa *

naivam paapamavaapsyasi


38   Verse
   
38   Padarthaha
   
38   Meaning
   

 

39   

eshaa tebhihitaa saankhye *

buddhir yoge twimaam shrinu *

buddhyaa yukto yayaa paartha *

karma bandham prahaasyasi


39   Verse
   
39   Padarthaha
   
39   Meaning
   

 

40   

nehaabhikramanaashosti *

pratyavaayo na vidyate *

swalpamapyasya dharmasya *

traayate mahato bhayaatu


40   Verse
   
40   Padarthaha
   
40   Meaning
   

 

41   

vyavasaayaatmikaa buddhihi *

ekeha kurunandana *

bahushaakhaa hyanantaashcha *

buddhayovyavasaayinaam


41   Verse
   
41   Padarthaha
   
41   Meaning
   

 

42   

yaam imaam pushpitaam vaacham *

pravadantyavipashchitaha *

vedavaadarataah paartha *

naanyad asteeti vaadinaha


42   Verse
   
42   Padarthaha
   
42   Meaning
   

 

43   

kaamaatmaanah swargaparaaha *

janmakarmaphalaprdaam *

kriyaavisheshabahulaam *

bhogaishwaryagatim prati


43   Verse
   
43   Padarthaha
   
43   Meaning
   

 

44   

bhogaishwarya prasaktaanaam *

tayaapahritachetasaam *

vyavasaayaatmika buddhihi *

samaadhau na vidheeyate


44   Verse
   
44   Padarthaha
   
44   Meaning
   

 

45   

traigunyavishayaa vedaaha *

nistraigunyo bhavaarjuna *

nirdwandwo nityasatwasthaha *

niryogakshema aatmavaan


45   Verse
   
45   Padarthaha
   
45   Meaning
   

 

46   

yaavaanartha udapaane *

sarvatah samplutodake *

taavaan sarveshu vedeshu *

braahmanasya vijaanataha


46   Verse
   
46   Padarthaha
   
46   Meaning
   

 

47   

karmanyevaadhikaaraste *

maa phaleshu kadaachana *

maa karmaphalahetur bhoohu *

maa te sangostwakarmani


47   Verse
   
47   Padarthaha
   
47   Meaning
   

 

48   

yogasthah kuru karmani *

sangam tyaktwaa dhananjaya *

siddhyasiddhyoh samo bhootwaa *

samatwam yoga uchyate


48   Verse
   
48   Padarthaha
   
48   Meaning
   

 

49   

doorena hyavaram karma *

buddhiyogaad dhananjaya *

buddhau sharanamanwiccha *

kripanaah phalahetavaha


49   Verse
   
49   Padarthaha
   
49   Meaning
   

 

50   

buddhiyukto jahaateeha *

ubhe sukrita dushkrite *

tasmaad yogaaya yujyaswa *

yogah karmasu kaushalam


50   Verse
   
50   Padarthaha
   
50   Meaning
   

 

51   

karmajam buddhiyuktaa hi *

phalam tyaktwaa maneeshinaha *

janmabandha vinirmuktaaha *

padam gacchantyanaamayam


51   Verse
   
51   Padarthaha
   
51   Meaning
   

 

52   

yadaa te mohakalilam *

buddhir vyatitarishyati *

tadaa gantaasi nirvedam *

shrotavyasya shrutasya cha


52   Verse
   
52   Padarthaha
   
52   Meaning
   

 

53   

shrutivipratipannaa te *

yadaa sthaasyati nishchalaa *

samaadhaavachalaa buddhihi *

tadaa yogam avaapsyasi


53   Verse
   
53   Padarthaha
   
53   Meaning
   

 

54   

arjuna uvaacha

sthitaprajnasya kaa bhaashaa *

samaadhisthasya keshava *

sthitadheeh kim prabhaasheta *

kimaaseeta vrajeta kim


54   Verse
   
54   Padarthaha
   
54   Meaning
   

 

55   

sri bhagavaan uvaacha

prajahaati yadaa kaamaan *

sarvaan paartha manogataanu *

atmanyevaatmanaa tushtaha *

sthitaprajnastadochyate


55   Verse
   
55   Padarthaha
   
55   Meaning
   

 

56   

duhkheshwanudwignamanaaha *

sukheshu vigatasprihaha *

veetaraagabhayakrodhaha *

sthitadheer munir uchyate


56   Verse
   
56   Padarthaha
   
56   Meaning
   

 

57   

yah sarvatraanabhisnehaha *

tattat praapya shubhaashubham *

naabhinandati na dweshti *

tasya prajnaa pratishthitaa


57   Verse
   
57   Padarthaha
   
57   Meaning
   

 

58   

yadaa samharate chaayam *

koormongaaneeva sarvashaha *

indriyaaneendriyaarthebhyaha *

tasya prajnaa pratishthitaa


58   Verse
   
58   Padarthaha
   
58   Meaning
   

 

59   

vishayaa vinivartante *

niraahaarasya dehinaha *

rasavarjam rasopyasya *

param drishtwaa nivartate


59   Verse
   
59   Padarthaha
   
59   Meaning
   

 

60   

yatato hyapi kaunteya *

purushasya vipashchitaha *

indriyaani pramaatheeni *

haranti prasabham manaha


60   Verse
   
60   Padarthaha
   
60   Meaning
   

 

61   

taani sarvaani samyamya *

yukta aaseeta matparaha *

vashe hi yasyendriyaani *

tasya prajnaa pratishthitaa


61   Verse
   
61   Padarthaha
   
61   Meaning
   

 

62   

dhyaayato vishayaan pumsaha *

sangas teshoopajaayate *

sangaat sanjaayate kaamaha *

kaamaat krodhobhijaayate


62   Verse
   
62   Padarthaha
   
62   Meaning
   

 

63   

krodhaad bhavati sammohaha *

sammohaat smriti vibhramaha *

smritibhramshaad buddhinaashaha *

buddhinaashaat pranashyati


63   Verse
   
63   Padarthaha
   
63   Meaning
   

 

64   

raagadwesha viyuktaistu *

vishayaanindriyaishcharanu *

aatmavashyair vidheyaatmaa *

prasaadamadhigacchati


64   Verse
   
64   Padarthaha
   
64   Meaning
   

 

65   

prasaade sarvaduhkhaanaam *

haanirasyopajaayate *

prasannachetaso hyaashu *

buddhih paryavatishthate


65   Verse
   
65   Padarthaha
   
65   Meaning
   

 

66   

naasti buddhir ayuktasya *

na chaayuktasya bhaavanaa *

na chaabhaavayatah shaantihi *

ashaantasya kutah sukham


66   Verse
   
66   Padarthaha
   
66   Meaning
   

 

67   

indriyaanaam hi charataam *

yanmanonuvidheeyate *

tadasya harati prajnaam *

vaayur naavam ivaambhasi


67   Verse
   
67   Padarthaha
   
67   Meaning
   

 

68   

tasmaad yasya mahaabaaho *

nigriheetaani sarvashaha *

indriyaaneendriyaarthebhyaha *

tasya prajnaa pratishthitaa


68   Verse
   
68   Padarthaha
   
68   Meaning
   

 

69   

yaanishaa sarvabhootaanaam *

tasyam jaagarti samyamee *

yasyaam jaagrati bhootani *

saa nishaa pashyato munehe


69   Verse
   
69   Padarthaha
   
69   Meaning
   

 

70   

aapooryamaanam achalapratishtham *

samudram aapah pravishanti yadwatu *

tadwat kaamaa yam pravishanti sarve *

sa shaantim aapnoti na kaamakaami


70   Verse
   
70   Padarthaha
   
70   Meaning
   

 

71   

vihaaya kaamaan yah sarvaan *

pumaamshcharati nihsprihaha *

nirmamo nirahankaaraha *

sa shaantim adhigacchati


71   Verse
   
71   Padarthaha
   
71   Meaning
   

 

72   

eshaa braahmee sthitih paartha *

nainaam praapya vimuhyati *

sthitwaasyaamantakaalepi *

brahmanirvaanamricchati


72   Verse
   
72   Padarthaha
   
72   Meaning
   

 


 

   

Om Tatsathu IthiSreemadbhagavadgeetaasu

Upanishatsu Brahmavidyaayaam

Yogasaastre Sreekrishnaarjunasamvaade

Sānkhya yogo Naama Dvithiyodhyaayaha


   Verse
   

 


 

Please leave your valuable suggestions and feedback here