BG-3


   The Bhagavad Gita – Chapter 3 – Full Version
   

 


 

   

auṁ śrī paramātmane namaha

atha tṛitīyo’ dhyāyaḥ

karma yogaḥ


   Pronunciation Guide
   
   Verse
   

 

1   

arjuna uvācha

jyāyasī chet karmaṇas te matā buddhir janārdana

tat kiṁ karmaṇi ghore māṁ niyojayasi keśhava


1   Pronunciation Guide
   
1   Verse
   

 

2   

vyāmiśhreṇeva vākyena buddhiṁ mohayasīva me

tad ekaṁ vada niśhchitya yena śhreyo ’ham āpnuyām


2   Pronunciation Guide
   
2   Verse
   

 

3   

śhrī bhagavān uvācha

loke ’smin dvi-vidhā niṣhṭhā purā proktā mayānagha

jñāna-yogena sāṅkhyānāṁ karma-yogena yoginām


3   Pronunciation Guide
   
3   Verse
   

 

4   

na karmaṇām anārambhān naiṣhkarmyaṁ puruṣho ’śhnute

na cha sannyasanād eva siddhiṁ samadhigachchhati


4   Pronunciation Guide
   
4   Verse
   

 

5   

na hi kaśhchit kṣhaṇam api jātu tiṣhṭhatyakarma-kṛit

kāryate hyavaśhaḥ karma sarvaḥ prakṛiti-jair guṇaiḥ


5   Pronunciation Guide
   
5   Verse
   

 

6   

karmendriyāṇi sanyamya ya āste manasā smaran

indriyārthān vimūḍhātmā mithyāchāraḥ sa uchyate


6   Pronunciation Guide
   
6   Verse
   

 

7   

yas tvindriyāṇi manasā niyamyārabhate ’rjuna

karmendriyaiḥ karma-yogam asaktaḥ sa viśhiṣhyate


7   Pronunciation Guide
   
7   Verse
   

 

8   

niyataṁ kuru karma tvaṁ karma jyāyo hyakarmaṇaḥ

śharīra-yātrāpi cha te na prasiddhyed akarmaṇaḥ


8   Pronunciation Guide
   
8   Verse
   

 

9   

yajñārthāt karmaṇo ’nyatra loko ’yaṁ karma-bandhanaḥ

tad-arthaṁ karma kaunteya mukta-saṅgaḥ samāchara


9   Pronunciation Guide
   
9   Verse
   

 

10   

saha-yajñāḥ prajāḥ sṛiṣhṭvā purovācha prajāpatiḥ

anena prasaviṣhyadhvam eṣha vo ’stviṣhṭa-kāma-dhuk


10   Pronunciation Guide
   
10   Verse
   

 

11   

devān bhāvayatānena te devā bhāvayantu vaḥ

parasparaṁ bhāvayantaḥ śhreyaḥ param avāpsyatha


11   Pronunciation Guide
   
11   Verse
   

 

12   

iṣhṭān bhogān hi vo devā dāsyante yajña-bhāvitāḥ

tair dattān apradāyaibhyo yo bhuṅkte stena eva saḥ


12   Pronunciation Guide
   
12   Verse
   

 

13   

yajña-śhiṣhṭāśhinaḥ santo muchyante sarva-kilbiṣhaiḥ

bhuñjate te tvaghaṁ pāpā ye pachantyātma-kāraṇāt


13   Pronunciation Guide
   
13   Verse
   

 

14   

annād bhavanti bhūtāni parjanyād anna-sambhavaḥ

yajñād bhavati parjanyo yajñaḥ karma-samudbhavaḥ


14   Pronunciation Guide
   
14   Verse
   

 

15   

karma brahmodbhavaṁ viddhi brahmākṣhara-samudbhavam

tasmāt sarva-gataṁ brahma nityaṁ yajñe pratiṣhṭhitam


15   Pronunciation Guide
   
15   Verse
   

 

16   

evaṁ pravartitaṁ chakraṁ nānuvartayatīha yaḥ

aghāyur indriyārāmo moghaṁ pārtha sa jīvati


16   Pronunciation Guide
   
16   Verse
   

 

17   

yas tvātma-ratir eva syād ātma-tṛiptaśh cha mānavaḥ

ātmanyeva cha santuṣhṭas tasya kāryaṁ na vidyate


17   Pronunciation Guide
   
17   Verse
   

 

18   

naiva tasya kṛitenārtho nākṛiteneha kaśhchana

na chāsya sarva-bhūteṣhu kaśhchid artha-vyapāśhrayaḥ


18   Pronunciation Guide
   
18   Verse
   

 

19   

tasmād asaktaḥ satataṁ kāryaṁ karma samāchara

asakto hyācharan karma param āpnoti pūruṣhaḥ


19   Pronunciation Guide
   
19   Verse
   

 

20   

karmaṇaiva hi sansiddhim āsthitā janakādayaḥ

loka-saṅgraham evāpi sampaśhyan kartum arhasi


20   Pronunciation Guide
   
20   Verse
   

 

21   

yad yad ācharati śhreṣhṭhas tat tad evetaro janaḥ

sa yat pramāṇaṁ kurute lokas tad anuvartate


21   Pronunciation Guide
   
21   Verse
   

 

22   

na me pārthāsti kartavyaṁ triṣhu lokeṣhu kiñchana

nānavāptam avāptavyaṁ varta eva cha karmaṇi


22   Pronunciation Guide
   
22   Verse
   

 

23   

yadi hyahaṁ na varteyaṁ jātu karmaṇyatandritaḥ

mama vartmānuvartante manuṣhyāḥ pārtha sarvaśhaḥ


23   Pronunciation Guide
   
23   Verse
   

 

24   

utsīdeyur ime lokā na kuryāṁ karma ched aham

sankarasya cha kartā syām upahanyām imāḥ prajāḥ


24   Pronunciation Guide
   
24   Verse
   

 

25   

saktāḥ karmaṇyavidvānso yathā kurvanti bhārata

kuryād vidvāns tathāsaktaśh chikīrṣhur loka-saṅgraham


25   Pronunciation Guide
   
25   Verse
   

 

26   

na buddhi-bhedaṁ janayed ajñānāṁ karma-saṅginām

joṣhayet sarva-karmāṇi vidvān yuktaḥ samācharan


26   Pronunciation Guide
   
26   Verse
   

 

27   

prakṛiteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśhaḥ

ahankāra-vimūḍhātmā kartāham iti manyate


27   Pronunciation Guide
   
27   Verse
   

 

28   

tattva-vit tu mahā-bāho guṇa-karma-vibhāgayoḥ

guṇā guṇeṣhu vartanta iti matvā na sajjate


28   Pronunciation Guide
   
28   Verse
   

 

29   

prakṛiter guṇa-sammūḍhāḥ sajjante guṇa-karmasu

tān akṛitsna-vido mandān kṛitsna-vin na vichālayet


29   Pronunciation Guide
   
29   Verse
   

 

30   

mayi sarvāṇi karmāṇi sannyasyādhyātma-chetasā

nirāśhīr nirmamo bhūtvā yudhyasva vigata-jvaraḥ


30   Pronunciation Guide
   
30   Verse
   

 

31   

ye me matam idaṁ nityam anutiṣhṭhanti mānavāḥ

śhraddhāvanto ’nasūyanto muchyante te ’pi karmabhiḥ


31   Pronunciation Guide
   
31   Verse
   

 

32   

ye tvetad abhyasūyanto nānutiṣhṭhanti me matam

sarva-jñāna-vimūḍhāns tān viddhi naṣhṭān achetasaḥ


32   Pronunciation Guide
   
32   Verse
   

 

33   

sadṛiśhaṁ cheṣhṭate svasyāḥ prakṛiter jñānavān api

prakṛitiṁ yānti bhūtāni nigrahaḥ kiṁ kariṣhyati


33   Pronunciation Guide
   
33   Verse
   

 

34   

indriyasyendriyasyārthe rāga-dveṣhau vyavasthitau

tayor na vaśham āgachchhet tau hyasya paripanthinau


34   Pronunciation Guide
   
34   Verse
   

 

35   

śhreyān swa-dharmo viguṇaḥ para-dharmāt sv-anuṣhṭhitāt

swa-dharme nidhanaṁ śhreyaḥ para-dharmo bhayāvahaḥ


35   Pronunciation Guide
   
35   Verse
   

 

36   

arjuna uvācha

atha kena prayukto ’yaṁ pāpaṁ charati pūruṣhaḥ

anichchhann api vārṣhṇeya balād iva niyojitaḥ


36   Pronunciation Guide
   
36   Verse
   

 

37   

śhrī bhagavān uvācha

kāma eṣha krodha eṣha rajo-guṇa-samudbhavaḥ

mahāśhano mahā-pāpmā viddhyenam iha vairiṇam


37   Pronunciation Guide
   
37   Verse
   

 

38   

dhūmenāvriyate vahnir yathādarśho malena cha

yatholbenāvṛito garbhas tathā tenedam āvṛitam


38   Pronunciation Guide
   
38   Verse
   

 

39   

āvṛitaṁ jñānam etena jñānino nitya-vairiṇā

kāma-rūpeṇa kaunteya duṣhpūreṇānalena cha


39   Pronunciation Guide
   
39   Verse
   

 

40   

indriyāṇi mano buddhir asyādhiṣhṭhānam uchyate

etair vimohayatyeṣha jñānam āvṛitya dehinam


40   Pronunciation Guide
   
40   Verse
   

 

41   

tasmāt tvam indriyāṇyādau niyamya bharatarṣhabha

pāpmānaṁ prajahi hyenaṁ jñāna-vijñāna-nāśhanam


41   Pronunciation Guide
   
41   Verse
   

 

42   

indriyāṇi parāṇyāhur indriyebhyaḥ paraṁ manaḥ

manasas tu parā buddhir yo buddheḥ paratas tu saḥ


42   Pronunciation Guide
   
42   Verse
   

 

43   

evaṁ buddheḥ paraṁ buddhvā sanstabhyātmānam ātmanā

jahi śhatruṁ mahā-bāho kāma-rūpaṁ durāsadam


43   Pronunciation Guide
   
43   Verse
   

 


 

   

Om Tatsathu IthiSreemadbhagavadgeetaasu

Upanishatsu Brahmavidyaayaam

Yogasaastre Sreekrishnaarjunasamvaade

Karma yogo Naama Thrithiyodhyaayaha


   Verse
   

 


 

Please leave your valuable suggestions and feedback here