BG-4


   The Bhagavad Gita – Chapter 4 – Full Version
   

 


 

   

auṁ śrī paramātmane namaha

atha chathurtho’ dhyāyaḥ

Jñānakarma sanyasa yogaḥ


   Verse
   

 

1   

śhrī bhagavān uvācha

imaṁ vivasvate yogaṁ proktavān aham avyayam

vivasvān manave prāha manur ikṣhvākave ’bravīt


1   Verse
   

 

2   

evaṁ paramparā-prāptam imaṁ rājarṣhayo viduḥ

sa kāleneha mahatā yogo naṣhṭaḥ parantapa


2   Verse
   

 

3   

sa evāyaṁ mayā te ’dya yogaḥ proktaḥ purātanaḥ

bhakto ’si me sakhā cheti rahasyaṁ hyetad uttamam


3   Verse
   

 

4   

arjuna uvācha

aparaṁ bhavato janma paraṁ janma vivasvataḥ

katham etad vijānīyāṁ tvam ādau proktavān iti


4   Verse
   

 

5   

śhrī bhagavān uvācha

bahūni me vyatītāni janmāni tava chārjuna

tānyahaṁ veda sarvāṇi na tvaṁ vettha parantapa


5   Verse
   

 

6   

ajo ’pi sannavyayātmā bhūtānām īśhvaro ’pi san

prakṛitiṁ svām adhiṣhṭhāya sambhavāmyātma-māyayā


6   Verse
   

 

7   

yadā yadā hi dharmasya glānir bhavati bhārata

abhyutthānam adharmasya tadātmānaṁ sṛijāmyaham


7   Verse
   

 

8   

paritrāṇāya sādhūnāṁ vināśhāya cha duṣhkṛitām

dharma-sansthāpanārthāya sambhavāmi yuge yuge


8   Verse
   

 

9   

janma karma cha me divyam evaṁ yo vetti tattvataḥ

tyaktvā dehaṁ punar janma naiti mām eti so ’rjuna


9   Verse
   

 

10   

vīta-rāga-bhaya-krodhā man-mayā mām upāśhritāḥ

bahavo jñāna-tapasā pūtā mad-bhāvam āgatāḥ


10   Verse
   

 

11   

ye yathā māṁ prapadyante tāns tathaiva bhajāmyaham

mama vartmānuvartante manuṣhyāḥ pārtha sarvaśhaḥ


11   Verse
   

 

12   

kāṅkṣhantaḥ karmaṇāṁ siddhiṁ yajanta iha devatāḥ

kṣhipraṁ hi mānuṣhe loke siddhir bhavati karmajā


12   Verse
   

 

13   

chātur-varṇyaṁ mayā sṛiṣhṭaṁ guṇa-karma-vibhāgaśhaḥ

tasya kartāram api māṁ viddhyakartāram avyayam


13   Verse
   

 

14   

na māṁ karmāṇi limpanti na me karma-phale spṛihā

iti māṁ yo ’bhijānāti karmabhir na sa badhyate


14   Verse
   

 

15   

evaṁ jñātvā kṛitaṁ karma pūrvair api mumukṣhubhiḥ

kuru karmaiva tasmāttvaṁ pūrvaiḥ pūrvataraṁ kṛitam


15   Verse
   

 

16   

kiṁ karma kim akarmeti kavayo ’pyatra mohitāḥ

tat te karma pravakṣhyāmi yaj jñātvā mokṣhyase ’śhubhāt


16   Verse
   

 

17   

karmaṇo hyapi boddhavyaṁ boddhavyaṁ cha vikarmaṇaḥ

akarmaṇaśh cha boddhavyaṁ gahanā karmaṇo gatiḥ


17   Verse
   

 

18   

karmaṇyakarma yaḥ paśhyed akarmaṇi cha karma yaḥ

sa buddhimān manuṣhyeṣhu sa yuktaḥ kṛitsna-karma-kṛit


18   Verse
   

 

19   

yasya sarve samārambhāḥ kāma-saṅkalpa-varjitāḥ

jñānāgni-dagdha-karmāṇaṁ tam āhuḥ paṇḍitaṁ budhāḥ


19   Verse
   

 

20   

tyaktvā karma-phalāsaṅgaṁ nitya-tṛipto nirāśhrayaḥ

karmaṇyabhipravṛitto ’pi naiva kiñchit karoti saḥ


20   Verse
   

 

21   

nirāśhīr yata-chittātmā tyakta-sarva-parigrahaḥ

śhārīraṁ kevalaṁ karma kurvan nāpnoti kilbiṣham


21   Verse
   

 

22   

yadṛichchhā-lābha-santuṣhṭo dvandvātīto vimatsaraḥ

samaḥ siddhāvasiddhau cha kṛitvāpi na nibadhyate


22   Verse
   

 

23   

gata-saṅgasya muktasya jñānāvasthita-chetasaḥ

yajñāyācharataḥ karma samagraṁ pravilīyate


23   Verse
   

 

24   

brahmārpaṇaṁ brahma havir brahmāgnau brahmaṇā hutam

brahmaiva tena gantavyaṁ brahma-karma-samādhinā


24   Verse
   

 

25   

daivam evāpare yajñaṁ yoginaḥ paryupāsate

brahmāgnāvapare yajñaṁ yajñenaivopajuhvati


25   Verse
   

 

26   

śhrotrādīnīndriyāṇyanye sanyamāgniṣhu juhvati

śhabdādīn viṣhayānanya indriyāgniṣhu juhvati


26   Verse
   

 

27   

sarvāṇīndriya-karmāṇi prāṇa-karmāṇi chāpare

ātma-sanyama-yogāgnau juhvati jñāna-dīpite


27   Verse
   

 

28   

dravya-yajñās tapo-yajñā yoga-yajñās tathāpare

swādhyāya-jñāna-yajñāśh cha yatayaḥ sanśhita-vratāḥ


28   Verse
   

 

29   

apāne juhvati prāṇaṁ prāṇe ’pānaṁ tathāpare

prāṇāpāna-gatī ruddhvā prāṇāyāma-parāyaṇāḥ


29   Verse
   

 

30   

apare niyatāhārāḥ prāṇān prāṇeṣhu juhvati

sarve ’pyete yajña-vido yajña-kṣhapita-kalmaṣhāḥ


30   Verse
   

 

31   

yajña-śhiṣhṭāmṛita-bhujo yānti brahma sanātanam

nāyaṁ loko ’styayajñasya kuto ’nyaḥ kuru-sattama


31   Verse
   

 

32   

evaṁ bahu-vidhā yajñā vitatā brahmaṇo mukhe

karma-jān viddhi tān sarvān evaṁ jñātvā vimokṣhyase


32   Verse
   

 

33   

śhreyān dravya-mayād yajñāj jñāna-yajñaḥ parantapa

sarvaṁ karmākhilaṁ pārtha jñāne parisamāpyate


33   Verse
   

 

34   

tad viddhi praṇipātena paripraśhnena sevayā

upadekṣhyanti te jñānaṁ jñāninas tattva-darśhinaḥ


34   Verse
   

 

35   

yaj jñātvā na punar moham evaṁ yāsyasi pāṇḍava

yena bhūtānyaśheṣheṇa drakṣhyasyātmanyatho mayi


35   Verse
   

 

36   

api ched asi pāpebhyaḥ sarvebhyaḥ pāpa-kṛit-tamaḥ

sarvaṁ jñāna-plavenaiva vṛijinaṁ santariṣhyasi


36   Verse
   

 

37   

yathaidhānsi samiddho ’gnir bhasma-sāt kurute ’rjuna

jñānāgniḥ sarva-karmāṇi bhasma-sāt kurute tathā


37   Verse
   

 

38   

na hi jñānena sadṛiśhaṁ pavitramiha vidyate

tatsvayaṁ yogasansiddhaḥ kālenātmani vindati


38   Verse
   

 

39   

śhraddhāvānllabhate jñānaṁ tat-paraḥ sanyatendriyaḥ

jñānaṁ labdhvā parāṁ śhāntim achireṇādhigachchhati


39   Verse
   

 

40   

ajñaśh chāśhraddadhānaśh cha sanśhayātmā vinaśhyati

nāyaṁ loko ’sti na paro na sukhaṁ sanśhayātmanaḥ


40   Verse
   

 

41   

yoga-sannyasta-karmāṇaṁ jñāna-sañchhinna-sanśhayam

ātmavantaṁ na karmāṇi nibadhnanti dhanañjaya


41   Verse
   

 

42   

tasmād ajñāna-sambhūtaṁ hṛit-sthaṁ jñānāsinātmanaḥ

chhittvainaṁ sanśhayaṁ yogam ātiṣhṭhottiṣhṭha bhārata


42   Verse
   

 

   

Om Tatsathu IthiSreemadbhagavadgeetaasu

Upanishatsu Brahmavidyaayaam

Yogasaastre Sreekrishnaarjunasamvaade

Jñānakarma Sanyasa Yogo Naama Chathurthodhyaayaha


   Verse
   

 


 

Please leave your valuable suggestions and feedback here