BG-9


   The Bhagavad Gita – Chapter 9 – Full Version
   

 


 

   

Atha Navamodhyaayaha

Raja Vidya Raja Guhya Yogaha


   Verse
   

 

1   

śhrī bhagavān uvācha

idaṁ tu te guhyatamaṁ pravakṣhyāmyanasūyave

jñānaṁ vijñāna-sahitaṁ yaj jñātvā mokṣhyase ’śhubhāt


1   Pronunciation Guide
   
1   Verse
   

 

2   

rāja-vidyā rāja-guhyaṁ pavitram idam uttamam

pratyakṣhāvagamaṁ dharmyaṁ su-sukhaṁ kartum avyayam


2   Pronunciation Guide
   
2   Verse
   

 

3   

aśhraddadhānāḥ puruṣhā dharmasyāsya parantapa

aprāpya māṁ nivartante mṛityu-samsāra-vartmani


3   Pronunciation Guide
   
3   Verse
   

 

4   

mayā tatam idaṁ sarvaṁ jagad avyakta-mūrtinā

mat-sthāni sarva-bhūtāni na chāhaṁ teṣhvavasthitaḥ


4   Pronunciation Guide
   
4   Verse
   

 

5   

na cha mat-sthāni bhūtāni paśhya me yogam aiśhwaram

bhūta-bhṛin na cha bhūta-stho mamātmā bhūta-bhāvanaḥ


5   Pronunciation Guide
   
5   Verse
   

 

6   

yathākāśha-sthito nityaṁ vāyuḥ sarvatra-go mahān

tathā sarvāṇi bhūtāni mat-sthānītyupadhāraya


6   Pronunciation Guide
   
6   Verse
   

 

7   

sarva-bhūtāni kaunteya prakṛitiṁ yānti māmikām

kalpa-kṣhaye punas tāni kalpādau visṛijāmyaham


7   Pronunciation Guide
   
7   Verse
   

 

8   

prakṛitiṁ svām avaṣhṭabhya visṛijāmi punaḥ punaḥ

bhūta-grāmam imaṁ kṛitsnam avaśhaṁ prakṛiter vaśhāt


8   Pronunciation Guide
   
8   Verse
   

 

9   

na cha māṁ tāni karmāṇi nibadhnanti dhanañjaya

udāsīna-vad āsīnam asaktaṁ teṣhu karmasu


9   Pronunciation Guide
   
9   Verse
   

 

10   

mayādhyakṣheṇa prakṛitiḥ sūyate sa-charācharam

hetunānena kaunteya jagad viparivartate


10   Pronunciation Guide
   
10   Verse
   

 

11   

avajānanti māṁ mūḍhā mānuṣhīṁ tanum āśhritam

paraṁ bhāvam ajānanto mama bhūta-maheśhvaram


11   Pronunciation Guide
   
11   Verse
   

 

12   

moghāśhā mogha-karmāṇo mogha-jñānā vichetasaḥ

rākṣhasīm āsurīṁ chaiva prakṛitiṁ mohinīṁ śhritāḥ


12   Pronunciation Guide
   
12   Verse
   

 

13   

mahātmānas tu māṁ pārtha daivīṁ prakṛitim āśhritāḥ

bhajantyananya-manaso jñātvā bhūtādim avyayam


13   Pronunciation Guide
   
13   Verse
   

 

14   

satataṁ kīrtayanto māṁ yatantaśh cha dṛiḍha-vratāḥ

namasyantaśh cha māṁ bhaktyā nitya-yuktā upāsate


14   Pronunciation Guide
   
14   Verse
   

 

15   

jñāna-yajñena chāpyanye yajanto mām upāsate

ekatvena pṛithaktvena bahudhā viśhvato-mukham


15   Pronunciation Guide
   
15   Verse
   

 

16   

ahaṁ kratur ahaṁ yajñaḥ svadhāham aham auṣhadham

mantro ’ham aham evājyam aham agnir ahaṁ hutam


16   Verse
   

 

17   

pitāham asya jagato mātā dhātā pitāmahaḥ

vedyaṁ pavitram oṁkāra ṛik sāma yajur eva cha


17   Verse
   

 

18   

gatir bhartā prabhuḥ sākṣhī nivāsaḥ śharaṇaṁ suhṛit

prabhavaḥ pralayaḥ sthānaṁ nidhānaṁ bījam avyayam


18   Verse
   

 

19   

tapāmyaham ahaṁ varṣhaṁ nigṛihṇāmyutsṛijāmi cha

amṛitaṁ chaiva mṛityuśh cha sad asach chāham arjuna


19   Verse
   

 

20   

trai-vidyā māṁ soma-pāḥ pūta-pāpā

yajñair iṣhṭvā svar-gatiṁ prārthayante

te puṇyam āsādya surendra-lokam

aśhnanti divyān divi deva-bhogān


20   Verse
   

 

21   

te taṁ bhuktvā swarga-lokaṁ viśhālaṁ

kṣhīṇe puṇye martya-lokaṁ viśhanti

evaṁ trayī-dharmam anuprapannā

gatāgataṁ kāma-kāmā labhante


21   Verse
   

 

22   

ananyāśh chintayanto māṁ ye janāḥ paryupāsate

teṣhāṁ nityābhiyuktānāṁ yoga-kṣhemaṁ vahāmyaham


22   Verse
   

 

23   

ye ’pyanya-devatā-bhaktā yajante śhraddhayānvitāḥ

te ’pi mām eva kaunteya yajantyavidhi-pūrvakam


23   Verse
   

 

24   

ahaṁ hi sarva-yajñānāṁ bhoktā cha prabhureva cha

na tu mām abhijānanti tattvenātaśh chyavanti te


24   Verse
   

 

25   

yānti deva-vratā devān pitṝīn yānti pitṛi-vratāḥ

bhūtāni yānti bhūtejyā yānti mad-yājino ’pi mām


25   Verse
   

 

26   

patraṁ puṣhpaṁ phalaṁ toyaṁ yo me bhaktyā prayachchhati

tadahaṁ bhaktyupahṛitam aśhnāmi prayatātmanaḥ


26   Verse
   

 

27   

yat karoṣhi yad aśhnāsi yaj juhoṣhi dadāsi yat

yat tapasyasi kaunteya tat kuruṣhva mad-arpaṇam


27   Verse
   

 

28   

śhubhāśhubha-phalair evaṁ mokṣhyase karma-bandhanaiḥ

sannyāsa-yoga-yuktātmā vimukto mām upaiṣhyasi


28   Verse
   

 

29   

samo ’haṁ sarva-bhūteṣhu na me dveṣhyo ’sti na priyaḥ

ye bhajanti tu māṁ bhaktyā mayi te teṣhu chāpyaham


29   Verse
   

 

30   

api chet su-durāchāro bhajate mām ananya-bhāk

sādhur eva sa mantavyaḥ samyag vyavasito hi saḥ


30   Verse
   

 

31   

kṣhipraṁ bhavati dharmātmā śhaśhvach-chhāntiṁ nigachchhati

kaunteya pratijānīhi na me bhaktaḥ praṇaśhyati


31   Verse
   

 

32   

māṁ hi pārtha vyapāśhritya ye ’pi syuḥ pāpa-yonayaḥ

striyo vaiśhyās tathā śhūdrās te ’pi yānti parāṁ gatim


32   Verse
   

 

33   

kiṁ punar brāhmaṇāḥ puṇyā bhaktā rājarṣhayas tathā

anityam asukhaṁ lokam imaṁ prāpya bhajasva mām


33   Verse
   

 

34   

man-manā bhava mad-bhakto mad-yājī māṁ namaskuru

mām evaiṣhyasi yuktvaivam ātmānaṁ mat-parāyaṇaḥ


34   Verse
   

 

   

Om Tatsathu IthiSreemadbhagavadgeetaasu

Upanishatsu Brahmavidyaayaam

Yogasaastre Sreekrishnaarjunasamvaade

Raja Vidya Raja Guhya Yogo Naama Navamodhyaayaha


   Verse
   

 


 

Please leave your valuable suggestions and feedback here