Saundarya Lahari


   Full Version
   

 

Ready Reckoner


 

   Introduction
   

 

   Dhyana Shloka

bhumau skhalita padaanaam bhumir evaavalambanam

tvayi jaataaparaadhaanaam tvam eva saranam shive

gandhadvaaraan dura darshaan nithya pushtaam karishinim

eashwarim sarva bhothaanaam taami hopa hvayeshriyam

   

   Meaning

 

1   

Shivah shakthya yukto yadi bhavati shaktah prabhavitum

Na chedevam devo na khalu kushalah spanditumapi

Atas tvaam aaraadhyaam Hari-Hara-Virinchaadibhir api

Pranantum stotum vaa katham akruta-punyah prabhavati

   

1   Meaning

 

2   

Taniyaamsam paamsum tava carana-pankeruha-bhavam

Virincih sanchinvan virachayati lokaan avikalam

Vahaty enam Shaurih katham api sahasrena shirasaam

Harah samksudyainam bhajati bhasitoddhoolana-vidhim

   

2   Meaning

 

3   

Avidyanaam antas-timira-mihira-dweepa-nagari

Jadanaam chaitanya-stabaka-makaranda-sruti jhari

Daridranaam cinta-mani-gunanika janma-jaladhau

Nimagnanaam damshtra mura-ripu-varahasya bhavati

   

3   Meaning

 

4   

Tvad anyah paanibhyam abhaya-varado daivataganaha

Tvam ekaa naivasi prakatita-varaabhityabhinaya

Bhayaat traatum daatum phalam api cha vaancha samadhikam

Saranye lokanaam tava hi charanaveva nipunau

   

4   Meaning

 

5   

Haris tvaam aaraadhya pranata-jana-saubhaagya-jananim

Pura naari bhutva Pura-ripum api ksobham anayat

Smaropi tvaam natva rati-nayana-lehyena vapusha

Muninaam apyantah

   

5   Meaning

 

6   

Dhanur paushpam maurvim madhu-kara-mayi pancha visikhaha

Vasantaha saamanto malaya-marud aayodhana-rathaha

Tathaapy ekah sarvam Himagiri-suthe kaam api kripaam

Apaangaat te labdhva jagadidam Anango vijayate

   

6   Meaning

 

7   

Kvanath-kaanchi-daama kari-kalabha-kumbha-stana-nata

Pariksheena madhye parinata-sarachandra-vadanaa

Dhanur baanan paasham srinim api dadhaana karatalaihi

Purastaad aastam naha Pura-mathitur aaho-purushika

   

7   Meaning

 

8   

Sudha-sindhor madhye sura-vitapi-vati parivrute

Mani-dweepe nipopavana-vathi chintamani-gruhe

Shivaakaare manche Parama-Shiva-paryanka-nilayaam

Bhajanti tvaam dhanyaha katichana chidaananda-laharim

   

8   Meaning

 

9   

Mahim mulaadhaare kamapi manipure huthavaham

Sthitham svaadhistaane hridi marutamaakasam upari

Manopi bhruu-madhye sakalamapi bhittva kula-patham

Sahasraare padme saha rahasi patyaa viharase

   

9   Meaning

 

10   

Sudha-dhaara-saaraihi carana-yugalaantar vigalitaihi

Prapancham sinchanti punarapi rasaamnaaya-mahasaha

Avaapya svaam bhumim bhujaga-nibham adhyusta-valayam

Svam aatmanam krutva svapishi kulakunde kuharini

   

10   Meaning

 

   Verses 1 to 10
   

 


 

11   

Chaturbhih shri-kantaih shiva-yuvatibhih panchabhir api

Prabhinnabhih sambhor navabhir api mula-prakruthibhihi

Chatus-chatvaarimsad vasu-dala-kalaasra-trivalaya

Tri-rekhabhihi saardham tava sharana-konaaha parinataaha

   

11   Meaning

 

12   

Tvadiyam saundaryam Tuhina-giri-kanye tulayitum

Kavindraaha kalpante katham api Virinchi-prabhrutayaha

Yadalokautsukyaad amara-lalanaa yaanti manasa

Tapobhir dushpraapaam api girisha-saayujya-padavim

   

12   Meaning

 

13   

Naram varshiyaamsam nayana virasam narmasu jadam

Thavaa pangaa loke pathitham anudhavanthi sathasaha

Gala dweni bhandhaha kucha kalasa visthrastha sichayaa

Hataath thrutyath kaanchyho vigalitha dhukoola yuva thayaha

   

13   Meaning

 

14   

Kshitau sat-panchasad dvi-samadhika-panchaasadudake

Hutaashe dva-shasti chatur-adhika-panchaasad aniley

Divi dvih-shatrimsath manasi cha chatuh-sashtir iti ye

Mayukhaastesham apyupari tava padaambuja yugam

   

14   Meaning

 

15   

Saraj-jyotsnaa-shuddhaam shashi-yuta-jata-juta-makutaam

Vara-traasa-traana-sphatika-ghutika-pustaka karaam

Sakrun na thva nathva katham iva sathaam sannidadhate

Madhu-kshira-draakhsha-madhurima-dhurinaaha phanitayaha

   

15   Meaning

 

16   

Kavindraanaam chetaha-kamala-vana-baalaatapa-ruchim

Bhajante ye santaha katichid arunaameva bhavatim

Virinchi-preyasyaha tarunatara sringaara-lahari

Gabhiraabhihi vaagbhihi vidadhati sataam ranjanamami

   

16   Meaning

 

17   

Savitribhir vaacham shasi-mani-shila-bhanga-rucibhihi

Vashinyaadyabhis tvaam saha janani sanchintayati yaha

Sa karta kaavyanam bhavati mahataam bhangi-rucibhihi

Vachobhir vaagdevi-vadana-kamalaamoda madhuraihi

   

17   Meaning

 

18   

Thanuschaayabhi sthe tharuna-tharani -srisaranibhihi

Divam sarvaam urvim arunima nimagnaam smarathi yaha

Bhavanthasya thrasyadh wana-harina shaaleena nayanaha

Sahorvasya vasya kathikathi na geervana Ganikaa

   

18   Meaning

 

19   

Mukham bindum kruthva kucha yugam adhasthasya thadha dho

Haraardham dhyaayedhyo haramahishi the manmathakalaam

Sa sadhya samkshobham nayathi vanitha ityathilaghu

Thrilokim apyaasu bramayathi ravindu sthana yugaam

   

19   Meaning

 

20   

Kirantim angebhyaha kirana-nikurumbaam amruta-rasam

Hrudi tvaam aadhatthe hima-kara-shila murthimiva yaha

Sa sarpaanaam darpam shamayati shakuntaadhipam iva

Jvara-plustaan drushtyaa sukhayati sudhadhaara-siraya

   

20   Meaning

 

   Verses 11 to 20
   

 


 

21   

Tatil-lekha-thanvim thapana-shashi-vaishvanara-mayim

Nishannaam shannaam apy upari kamalanaam tava kalaam

Maha-padma tavyaam mridita-mala-maayena manasaa

Mahaantaha pashyanto dadhati paramaahlada-laharim

   

21   Meaning

 

22   

Bhavani tvam daase mayi vitara drishtim sakarunaam

Iti sthotum vaanchan kathayati Bhavani tvam iti yaha

Tadaiva tvam tasmai dishasi nija-saayujya-padavim

Mukunda-brahmendra-sphuta-makuta-niraajita-padaam

   

22   Meaning

 

23   

Tvaya hrithvaa vaamam vapur aparitripthena manasa

Shariraardham shambhoho aparam api sankhe hritham abhut

Yadethat tvadrupam sakalam arunaabham trinayanam

Kuchaabhyaam aanamram kutila-sashi-chudaala-makutam

   

23   Meaning

 

24   

Jagat suthe dhaata harir avati rudrah kshapayate

Tiraskurvan etat svam api vapurishastirayati

Sada-purvah sarvam tad idam anugrunhaati cha Shivaha

tavaajnaam aalambya kshana-chalitayoho bhru-latikayoho

   

24   Meaning

 

25   

Trayanaam devanaam thri-guna-janitanaam tava Sive

Bhaveth puja puja tava charanayoho ya virachita

Tatha hi tvat-paadodvahana-mani-pithasya nikate

Sthita hyete sasvan mukulita-karottamsa-makutaha

   

25   Meaning

 

26   

Virinchi panchatvam vrajati harir aapnoti virathim

Vinaasam kinaasho bhajati dhanado yaati nidhanam

Vithandri maahendri vithathir api sammeelita-drisa

Maha-samhaare asmin viharati sati tvat-patirasau

   

26   Meaning

 

27   

Japo jalpah shilpam sakalam api mudra-virachana

Gatih praadaksinya-kramanam asanaadyaahuti-vidhihi

Pranaamaha samvesaha sukham akhilam atmaarpana-drusa

Saparya-paryaayaha stava bhavatu yan me vilasitam

   

27   Meaning

 

28   

Sudhaam apy aasvaadya pratibhaya-jaraa-mrityu-harinim

Vipadyante vishve Vidhi-Shatamakhaadyaa divishadaha

Karaalam yat kshvelam kabalitavatah kaala-kalana

Na Sambhoho tan-mulam tava janani thaatanka-mahima

   

28   Meaning

 

29   

Kiritam vairinchim parihara purah kaitabha bhidaha

Katore koteeray skhalasi jahi jambhaari-makutam

Pranamreshweteshu prasabha mupayatasya bhavanam

Bhavasyaabhyutthane tava parijanoktihi vijayate

   

29   Meaning

 

30   

Sva-dehaadbhutabhihi ghrinibhir animadyaabhir abhito

Nishevye nitye tvaamahamiti sada bhaavayati yaha

Kim-aascharyam tasya tri-nayana-samriddhim trinayato

Maha-samvartagnir virachayati nirajana-vidhim

   

30   Meaning

 

   Verses 21 to 30
   

 


 

31   

Chatuh-shashtya tantraihi sakalam atisandhaya bhuvanam

Sthitas tat-tat-siddhi-prasava-para-tantraihi pasupatihi

Punas tvan-nirbandhaath akhila-purushaarthaika ghatana

Svatantram tey tantram khsiti-talam avaatitaradidam

   

31   Meaning

 

32   

Sivah saktih kamaha kshitiratha ravih shithakiranaha

Smaro hamsah sakraha tadanu cha paraamaara-harayaha

Amee hrillekhaabhihi tisrbhir avasaaneshu ghatithaha

Bhajante varnaaste tava janani namaavayavathaam

   

32   Meaning

 

33   

Smaram yonim lakshmim trithayam idam aadau tava manoho

Nidhaayaike nitye niravadhi-maha-bhoga-rasikaha

Bhajanti tvaam chintamani-guna-nibaddhaaksha-valayaaha

Sivaagnau juhvantaha surabhi-dhrita-dhaarahuti-sataihi

   

33   Meaning

 

34   

Shariram twam shambhoho shashi-mihira-vakshoruha-yugam

Tavaatmanam manye bhagavati navaatmaanam anagham

Atah sheshaha seshityayam ubhaya-saadharana taya

Sthitah sambandho vaam samarasa-paraananda-parayoho

   

34   Meaning

 

35   

Manas tvam vyoma tvam marud asi marut saarathir asi

Tvam aapaha tvam bhoomihi tvayi parinathayaam na hi param

Tvam eva svaatmanam parinamayithum visva-vapusha

Chidaanandaakaram Shiva-yuvati-bhaavena bibhrushe

   

35   Meaning

 

36   

Tavaagna chakrastham thapana shashi koti dhyuthidharam

Param shambhum vande parimilitha -paarswam parachitha

Yamaaradhyan bhakthya ravi shashi suchinaama vishaye

Niraalokeloke nivasathi hi bhaalokha bhuvane

   

36   Meaning

 

37   

Vishuddhau the shuddhaha sphatika vishadham vyoma janakam

Shivam seve devimapi shiva samaana vyavasithaam

Yayoho kaanthya yaamthyaha shashi kirana saaroopya saranehe

Vidhoo thanthaha dwaantha vilasathi chakoriva jagathi

   

37   Meaning

 

38   

Samunmeelath samvith kamala makarandhaika rasikam

Bhaje hamsadwandham kimapi mahathaam maanasacharam

Yadhalapaath ashtadasha gunitha vidhyaaparinathihi

Yadadhathe doshaad gunamakhilam adhbhayaha paya iva

   

38   Meaning

 

39   

Thava swaadhishtaane huthavahamadhishtaaya niratham

Thameede samvartha janani mahathim thaam cha samayaam

Yadhaloke lokaan dhahathi mahati krodha kalithe

Dhayardhraa yaa drushtihi sishiramupachaaram rachayathi

   

39   Meaning

 

40   

Thatithwantham shakthya thimira pari panthi sphuranayaa

Sphuran naana rathnaabharana parinadhendra dhanusham

Thava shyamam megham kamapi manipooraika sharanam

Nisheve varshantham haramihira thaptham thribhuvanam

   

40   Meaning

 

   Verses 31 to 40
   

 


 

41   

Thavaadhare moolay saha samayaya laasyaparaya

Navaathmanam manye navarasa maha thaandava natam

Ubhabhyaam ethaabhyaam udaya vidhim uddhishya dhayayaa

Sanaathabhyaam jagne janaka jananim math jagathidam

   

41   Meaning

 

42   

Gathair manikyatvam gagana-manibhihi-saandraghatitham

Kiritam te haimam himagiri-suthe kirthayathi yaha

Sanide yascchaaya-cchurana-shabalam chandra-shakalam

Dhanur shaunasiram kim iti na nibadhnaati dhishanaam

   

42   Meaning

 

43   

Dhunotu dhvaantam nas tulita-dali tendivara-vanam

Ghana-snigdha-slakshnam chikura-nikurumbham thava shivay

Yadhiyam saurabhyam sahajam upalabdhum sumanaso

Vasanthyasmin manye vala-mathana-vaati-vitapinam

   

43   Meaning

 

44   

Thunothu kshemam nas tava vadhana-saundarya lahari

Parivaaha-sthrotaha-saraniriva seemantha-saranihi

Vahanti sinduram prabala-kabari-bhara-thimira

Dvishaam brindaihi bandi-krutham iva navinaarka kiranam

   

44   Meaning

 

45   

Aralaihi swaabhavyaad alikalabha-sasribhiralakaihi

Paritham the vakhtram parihasati pankheruha-ruchim

Dara-smere yasmin dashana-ruchi-kinjalka-ruchire

Sugandhau maadhyanti Smara-dahana-chaksuhu-madhu-lihaha

   

45   Meaning

 

46   

Lalaatam laavanyam-dyuthi-vimalam aabhaati tava yath

Dvithiyam tan manye makuta-ghatitham chandra-shakalam

Viparyaasa-nyaasaath ubhayam api sambhuya cha mithaha

Sudhaalepa-syutihi parinamati raka-himakaraha

   

46   Meaning

 

47   

Bhruvau bhugne kinchith bhuvana-bhaya-bhanga-vyasinini

Tvadhiye nethraabhyaam madhukara-ruchibhyaam dhrita-gunam

Dhanur manye savyetara-kara-grihitam rathipathehey

Prakoshte mushtau cha sthagayati nigudhaantharam ume

   

47   Meaning

 

48   

Ahaha sute savyam tava nayanam arkaathmakathayaa

Triyamaam vaamam they srujati rajani-nayakatayaa

Trithiya the drishtir dhara-dhalita-hemaambuja-ruchihi

Samaadhatte sandhyaam divasa-nishayoho antara-charim

   

48   Meaning

 

49   

Vishaala kalyaani sphuta-ruchir ayodhyaa kuvalayaihi

Kripa-dhaara-dhaara kimapi madhuraa bhogavatikaa

Avanthi drishtisthe bahu-nagara-vistara-vijaya

Dhruvam tattan-nama-vyavaharana-yogyaa vijayate

   

49   Meaning

 

50   

Kavinaam sandharbhaha-sthabaka-makarandhaika-rasikam

Kataksha-vyaakshepa-bhramara-kalabhau-karna-yugalam

Amunchantau drishtva tava nava-rasaasvaada tharalau

Asuyaa samsargaath alika-nayanam kinchid arunam

   

50   Meaning

 

   Verses 41 to 50
   

 


 

51   

Shive sringaaraardhra tad ithara janair kritsana-paraa

Sarosha Gangayaam Girisha-charite vismayavathi

Haraahibhyo bhita sarasi-ruha-saubhaagya-janani

Sakheeshu smeraa the mayi janani dristihi sakaruna

   

51   Meaning

 

52   

Gathe karnaabhyarnam garutha iva pakshmaani dhadhati

Puraam bhetthuhu chitta-prashama-rasa-vidhraavana-phale

Ime nethre gothraa-dhara-pathi-kulottamsa-kalike

Tavaakarnaakrishta-smara-shara-vilasam kalayathaha

   

52   Meaning

 

53   

Vibhaktha-traivarnyam vyatikaritha-lilaanjanathaya

Vibhaati tvan-netra-trithayam idam Ishaana-dayite

Punaha strashtum devaan Druhina-Hari-Rudraan uparataan

Rajah sattvam vibhraththama ithi gunanaam trayam iva

   

53   Meaning

 

54   

Pavithrikarthum naha pasupathi-paradheena-hridhaye

Daya-mithraihi nethraihi aruna-dhavala-shyama ruchibhihi

Nadah shono ganga tapana-tanayeti dhruvamamum

Trayanaam tirthanaam upanayasi sambhedam anagham

   

54   Meaning

 

55   

Nimeshon meshabhyaam pralayam udayam yaati jagati

Tavethyahuhu santho Dharani-dhara-raajanya-thanaye

Tvad-unmeshaath jaatham jagath idham asesham pralyataha

Pari-traathum shankhe parihruta-nimeshaaha tava drusaha

   

55   Meaning

 

56   

Tavaaparne karne-japa-nayana-paishunya-chakithaa

Niliyante thoye niyatham animeshaha sapharikaha

Iyam cha srir baddhasc-chada-putaka vaatam kuvalayam

Jahaati pratyushe nishi cha vighatayya pravishathi

   

56   Meaning

 

57   

Drisha draadhiyasyaa dhara-dhalita-nilotpala-rucha

Dhaviyamsam dhinam snapaya kripaya maam api Shive

Anenaayam dhanyo bhavathi na cha the hanir iyata

Vane va harmye va sama-kara-nipaatho himakaraha

   

57   Meaning

 

58   

Araalam the paali-yugalam aga-rajanya-thanaye

Na keshaam aadhatte kusuma-shara-kodhanda kuthukam

Tiraschino yathra sravana-patham ullanghya vilasan

Apaanga-vyaasango dishati shara-sandhaana-dhisanaam

   

58   Meaning

 

59   

Sphurad-ganddabhoga-prathiphalitha-thaatanka yugalam

Chatus-chakram manye thava mukham idam manmatha-ratham

Yam-aruhya druhyaty avani-ratham arkendhu-charanam

Mahaviro maraha pramatha-pathaye sajjitavate

   

59   Meaning

 

60   

Sarasvatyaaha sukthihi amrutha-lahari-kaushala-hari

Pibanthyaaha Sharvani Sravana-chulukaabhyam aviralam

Chamathkara-shlagha-chalita-sirasaha kundala-ganaha

Jhanat karaihi taraihi prati-vachanam aachashta iva te

   

60   Meaning

 

   Verses 51 to 60
   

 


 

61   

Asau naasha-vamsaha tuhina-girivamsha-dhvajapati

Thvadhiyo nedhiyaha phalatu phalam asmaakam uchitam

Vahathy anthar muktaaha shishira-kara-nishvasa galitham

Samruddhya yath taasaam bahir api cha mukta-mani-dharaha

   

61   Meaning

 

62   

Prakrithyaaha rakthaayaaha thava sudhati danthacchada-ruchehe

Pravakshye saadrishyam janayathu phalam vidhruma-latha

Na bimbam tad-bimba-prathiphalana-raagath arunitham

Thulaam adhyaarodhum katham iva vilajjetha kalaya

   

62   Meaning

 

63   

Smitha-jyothsnaa jaalam thava vadana-chandrasya pibathaam

Chakoraanaam aaseeth athi-rasatayaa chanchu-jadima

Athas the shithamshor amritha-laharim aamla-ruchayaha

Pibanthi svacchhandam nishi nishi bhrusham kaanjika-dhiya

   

63   Meaning

 

64   

Avishraantham pathyuhu guna-gana-kathaamraydana-japa

Japaa pushpascchaaya thava janani jihva jayathi saa

Yad-agraasinayaha sphatika-drishad-acchac-chavi mayi

Sarasvathyaa murthihi parinamati manikya-vapushaa

   

64   Meaning

 

65   

Rane jithvaa daithyaan apahrutha-sirastraihi kavachibhihi

Nivrittaihi Chandamsha-Tripurahara-nirmaalya-vimukhaihi

Vishaakhendropendraihi shashi-vishadha-karpura-shakala

Viliyanthe maataha tava vadana-taambula-kabalaaha

   

65   Meaning

 

66   

Vipanchyaa gaayanthi vividham apadhaanam Pasupathay

Thvayaarabdhe vakthum chalita-sirasha saadhuvachane

Tadhiyaihi maadhuryaihi apalapitha-tantri-kala-ravaam

Nijaam vinaam vani nichulayati cholena nibhrutham

   

66   Meaning

 

67   

Karaagrena sprushtam thuhina-girina vatsalathaya

Girishena udastham muhur adhara-panaakulataya

Kara-graahyam sambhoho mukha-mukura-vrintham Giri-sute

Katham-kaaram broomaha thava chubukam aupamya-rahitham

   

67   Meaning

 

68   

Bhujaasleshaan nithyam Pura-damayituhu kantaka-vathi

Tava griva dhatte mukha-kamalanaala-sriyam iyam

Svatah swetha kaalaagaru-bahula-jambaala-malina

Mrinali-lalithyam vahati yadadho haara-lathika

   

68   Meaning

 

69   

Gale rekhaaha thisro gathi-gamaka-githaika nipunay

Vivaaha-vyaanaddha-praguna-guna-samkhya-prathibhuvaha

Viraajanthe naana-vidha-madhura-ragaakara-bhuvaam

Thrayanaam gramanaam sthithi-niyama-seemana iva they

   

69   Meaning

 

70   

Mrinaali-mridhvinaam thava bhuja-lathaanaam chatasrinaam

Chaturbhihi saundaryam Sarasija-bhavaha stauthi vadanaihi

Nakhebhyah santrasyan prathama-mathanaadandhaka-ripo

Chaturnaam seershanaam samam abhaya-hasthaarpana-dhiya

   

70   Meaning

 

   Verses 61 to 70
   

 


 

71   

Nakhanaam uddyotaihi nava-nalina-ragam vihasathaam

Karaanaam te kaantim kathaya kathayamaha katham Umay

Kayachid vaa saamyam bhajatu kalayaa hanta kamalam

Yadi kridal-lakshmi-charana-tala-laaksha-rasa-chanam

   

71   Meaning

 

72   

Samam devi skanda dwipa vadana peetham sthanayugam

Thavedham na khedham harathu sathatham prasnutha mukham

Yadaalokhya sankhaa kulitha hridayo haasa janakaha

Swakumbhou herambhaha parimrushathi hasthena jhhaddithi

   

72   Meaning

 

73   

Amoo they vakshojau amrutharasa maanikhya kuthupou

Na sandheha spandho nagapathi pathaake manasi naha

Pibhanthou thou yasmaath avidhitha vadoosangha rasikou

Kumarau adhyaapi dwiradhavadhana krouncha dhalanou

   

73   Meaning

 

74   

Vahathyambha sthambheramadhanuja kumbha prakrithibhi

Samaarabhdhaam mukthaa manibhihi amalaam haara lathikaam

Kuchabhogo bhimbhaadara ruchibhihi anthaha shabhalithaam

Prathaapa vyamishraam puradamayithuhu keerthimiva they

   

74   Meaning

 

75   

Tawa sthanyam manye dharanidhara kanye hridhayathaha

Paya paraavaaraha parivahathi saaraswathamiva

Dhayavathya dhattham dravida sisuhu aaswadhya thava yat

Kaveenaam proudaanaam ajani kamaniya kavayithaa

   

75   Meaning

 

76   

Hara krodha jwalaa valibhir avaleedena vapushaa

Gabhire they nabhi sarasi kruthasangho manasijaha

Samukthasthou thasmaath achalathanaye dhoomalathika

Janasthaam jaanithe thava janani romaavalirithi

   

76   Meaning

 

77   

Yadhethath kalindhi thanu tharangaakruthi shive

Krushe madhye kinchid janani thawa yadbhaathi sudhiyaam

Vimardhaath anyonyam kuchakalasayoho anthara gatham

Thanu bhootham vyoma pravishadhiva nabhim kuharineem

   

77   Meaning

 

78   

Sthiro gangaavarthaha sthana mukula romaa vali latha

Kalaavaalam kundam kusuma shara thejo hutha bhujaha

Rathe leelaa gaaram kimapi thava nabhir giri suthe

Bila dwaaram siddhehe girisha nayanaanaam vijayathe

   

78   Meaning

 

79   

Nisargha ksheenasya sthana thata bharena klamajusho

Namanmurthe naari thilaka shanakaihi -thrutayatha iva

Chiram they Madhyasya thruthitha thatini theera tharuna

Samaavasthaa sthemno bhavathu kushalam shailathanaye

   

79   Meaning

 

80   

Kuchou sadhya swidhyath thata ghatitha koorpaasabhidurou

Kashanthou dhormoolay kanaka kalashabhou kalayatha

Thava thraathum bhangaath alamithi valagnam thanubhava

Thridha naddham devi trivali lavalivalli bhiriva

   

80   Meaning

 

   Verses 71 to 80
   

 


 

81   

Guruthvam visthaaram ksithidharapathi paarvathy nijaath

Nithambhaath aachhidhya twayi harana roopena nidhadhey

Athasthay vistheerno guruyamasesham vasumatheem

Nithambha praagbharaha sthagayathi lagutwam nayathi cha

   

81   Meaning

 

82   

Kareendraanaam sundaan kanaka kadhali kaandapatalim

Ubhabhyaam urubhyaam ubhayamapi nirjithya bhavathi

Savrithaabhyaam pathyuhu pranathikatinaabhyaam giri suthe

Vidhigne jaanubhyaam vibhudha karikumbha dwayamasi

   

82   Meaning

 

83   

Paraa jethum rudhram dwigunashara garbhou girisuthe

Nishanghou janghe they vishama vishikho bhaadam akrutha

Yadagre drishyanthe dasha sara phalaaha paadayugali

Nakhaagrachadhmaanaha sura makuta shaanaika nishithaha

   

83   Meaning

 

84   

Shruthinaam murdhaano dadhati thava yau shekharathaya

Mamaapyetau Mataha shirasi dayayaa dhehi charanau

Yayoho paadhyam paathaha Pasupathi-jata-juta-thatini

Yayoho laaksha-lakshmihi aruna-Hari-chudamani-ruchihi

   

84   Meaning

 

85   

Namo vaakam broomo nayana ramaneeyaaya padayoho

Thavaasmai dwandhaaya sphuta ruchi rasalaktha kavathe

Asooyathi athyantham yadhabhihananaaya spruhyathe

Pashoonam Ishaanaha pramadhavana kamkhelitharave

   

85   Meaning

 

86   

Mrisha krithva gothra skhalana matha vailakshya namitham

Lalaate bharthaaram charana kamala thaadayathi they

Chiraadantha shalyam dhahana kritham unmileethavatha

Thula koti kvanaihi kilikilitham Isaana ripuna

   

86   Meaning

 

87   

Himaani-hanthavyam hima-giri-nivasaika-chaturau

Nishaayam nidranaam nishi charama-bhaghe cha vishadau

Varam laksmi paathram sriyam ati srijanthau samayinaam

Sarojam thvad-padau janani jayataha chitram iha kim

   

87   Meaning

 

88   

Padham the keerthinaam prapadham apadham Devi vipadhaam

Katham neetham sadbhihi kutina-kamati-karpara-thulaam

Katham vaa bahubhyaam upayamana-kaale purabhida

Yadaa dhaaya nyastham drishadi daya-maanena manasa

   

88   Meaning

 

89   

Nakhair naarka-sthreenaam kara-kamala-samkocha sashibhi

Tarunaam dhivyaanaam hasata iva they chandi charanau

Phalaani svasthebhyaha kisalaya-karagrena dhadhataam

Daridhrebhyo bhadraam sriyam anisham ahnaaya dhadhatau

   

89   Meaning

 

90   

Dhadhaane deenebhyaha shriyam anisham aashaanusadhruseem

Amandham saundharya-prakara-makarandham vikirathi

Tavaasmin mandhaara-sthabhaka-subhage yatu charane

Nimajjan majjivaha karana-charanaha shat-charanathaam

   

90   Meaning

 

   Verses 81 to 90
   

 


 

91   

Pada-nyaasa-kreeda-parichayam ivaarabdhu-manasaha

Skhalanthasthey khelam bhavana-kala-hamsa na jahati

Ataha teshaam shikshaam subhaga-mani-manjira-ranitha

Chalaath aachakshaanam charana-kamalam charu-charite

   

91   Meaning

 

92   

Gataas the manchathvam Druhina-Hari-Rudreshavara-bhrutaha

Shivah svacchachaya-ghatita-kapata-pracchada-pataha

Tvadhiyanaam bhasaam prati-phalana-raagarunathaya

Shariri sringaaro rasa iva dhrisam dhogdhi kuthukam

   

92   Meaning

 

93   

Araala kesheshu prakruthi-saralaa manda-hasithe

Sireeshaabha chithe drushad upala-shobha kucha-thate

Bhrusam thanvi madhye prithuru rasijaaroha-vishaye

Jagat traathum shambhoho jayathi karuna kaachid aruna

   

93   Meaning

 

94   

Kalankaha kasthuri rajani-kara-bimbham jalamayam

Kalaabhihi karpuraihi marakatha-karandam nibiditam

Athas thvad-bhogena prati-dinam idam riktha-kuharam

Vidhir bhuyo bhuyo nibidayathi nunam thava krithe

   

94   Meaning

 

95   

Puraarathehe antahapuram asi thathas thvath charanayoho

Saparya-maryaadha tharala-karananaam asulabhaa

Thathaa hyethe neetaha sathamakha-mukhaha siddhim athulaam

Thava dvaaropaantha-sthithibhir animaadyaabhihi amaraha

   

95   Meaning

 

96   

Kalathram vaidhaathram kathi kathi bhajante na kavayaha

Sriyo devyaha ko va na bhavati pathihi kairapi dhanaihi

Mahadevam hithva thava sathi sathinaama charamay

Kuchaabhyam aasangaha kuravakatharor apy asulabhaha

   

96   Meaning

 

97   

Giraam aahur devim Druhina gruhinim agaamavidho

Harehe pathnim padhmaam Harasahacharim adhri-thanayaam

Thuriyaa kaapi thvam dhuradhigama-niseema-mahima

Maha-maya visvam bhramayasi parabhrahma mahishi

   

97   Meaning

 

98   

Kadhaa kaale mathaha kathaya kalithaalakthaka-rasam

Pibeyam vidyaarthi thava charana-nirnejana-jalam

Prakrithya mukaanam api cha kavithaa-kaaranathaya

Kadha dhathe vaani-mukha-kamala-thaambula-rasathaam

   

98   Meaning

 

99   

Saraswathyaa lakshmyaa vidhi hari sapathno viharathe

Rathe paathivrathyam shithilayathi ramyena vapusha

Chiram jivanneva kshapitha pashu paasha vyathikaraha

Paraanandabhikhyam rasayathi rasam twadbhajanavaan

   

99   Meaning

 

100   

Pradeepa-jvalabhihi divasa-kara-neerajana-vidhihi

Sudhaa-sootheschandrophala-jala-lavair arghya-rachanaa

Svakiyaihi ambhobhihi salila-nidhi-sauhitya karanam

Tvadiyaabhihi vaagbhihi thava janani vachaam stutir iyam

   

100   Meaning

 

   Verses 91 to 100
   

 


 

Please leave your valuable suggestions and feedback here