Sri Vedavyasa Sthuthi


   Full Version
   

 

Ready Reckoner


 

1   

śrī vēdavyāsa stutiḥ

vyāsaṁ vasiṣṭhanaptāraṁ śaktēḥ pautramakalmaṣam

parāśarātmajaṁ vandē śukatātaṁ tapōnidhim


   

 

2   

vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇavē

namō vai brahmanidhayē vāsiṣṭhāya namō namaḥ


   

 

3   

kr̥ṣṇadvaipāyanaṁ vyāsaṁ sarvalōkahitē ratam

vēdābjabhāskaraṁ vandē śamādinilayaṁ munim


   

 

4   

vēdavyāsaṁ svātmarūpaṁ satyasandhaṁ parāyaṇam

śāntaṁ jitēndriyakrōdhaṁ saśiṣyaṁ praṇamāmyaham


   

 

5   

acaturvadanō brahmā dvibāhuraparō hariḥ

aphālalōcanaḥ śambhuḥ bhagavān bādarāyaṇaḥ


   

 

6   

śaṅkaraṁ śaṅkarācāryaṁ kēśavaṁ bādarāyaṇam

sūtrabhāṣyakr̥tau vandē bhagavantau punaḥ punaḥ


   

 

7   

brahmasūtrakr̥tē tasmai vēdavyāsāya vēdhasē

jñānaśaktyavatārāya namō bhagavatō harēḥ


   

 

8   

vyāsaḥ samastadharmāṇāṁ vaktā munivarēḍitaḥ

cirañjīvī dīrghamāyurdadātu jaṭilō mama


   

 

9   

prajñābalēna tapasā caturvēdavibhājakaḥ

kr̥ṣṇadvaipāyanō yaśca tasmai śrīguravē namaḥ


   

 

10   

jaṭādharastapōniṣṭhaḥ śuddhayōgō jitēndriyaḥ

kr̥ṣṇājinadharaḥ kr̥ṣṇastasmai śrīguravē namaḥ


   

 

11   

bhāratasya vidhātā ca dvitīya iva yō hariḥ

haribhaktiparō yaśca tasmai śrīguravē namaḥ


   

 

12   

jayati parāśarasūnuḥ satyavatī hr̥dayanandanō vyāsaḥ

yasyāsya kamalagalitaṁ bhāratamamr̥taṁ jagatpibati


   

 

13   

vēdavibhāgavidhātrē vimalāya brahmaṇē namō viśvadr̥śē

sakaladhr̥tihētusādhanasūtrasr̥jē satyavatyabhivyakti matē


   

 

14   

vēdāntavākyakusumāni samāni cāru

jagrantha sūtranicayēna manōharēṇa

mōkṣārthilōkahitakāmanayā muniryaḥ

taṁ bādarāyaṇamahaṁ praṇamāmi bhaktyā

iti śrī vēdavyāsa stutiḥ


   

 


 

Please leave your valuable suggestions and feedback here